SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ RAHABHA ___तत आनंदश्रावकः प्रवर्द्धमानभावेन पौषधोपवासादिसद्धर्मकृत्यैरात्मानं भावयन् चतुर्दश वर्षाणि व्यतिक्र है। जिनलाभ द्वितीय सरि मयति स्म । पंचदशे च वर्षे वर्तमाने एकदा स आनंद एकादश प्रतिमा धर्नुकामः स्वकीयमित्रज्ञातीयस्वजनादीन् । विरचिते | सर्वान् संमेल्याशनादिभिः सत्कार्य तत्समक्षं स्वकीयं ज्येष्ठपुर्व खकुटुंबे स्थापयित्वा तान् सर्वान् स्वपुत्रं चापृच्छय प्रकाशे देशविरति आत्म- स्वयं कोल्लाकसनिवेशे स्वकीयपौषधशालायामागत्य तां प्रमाय, उच्चारप्रस्रवणभूमिं च प्रतिलिख्य, दर्भसंस्तारक-| खरूप प्रबोधग्रन्थे । मारुह्यावस्थितः । तत्र च प्रथमामुपासकप्रतिमामुपसंपद्य सूत्रोक्तविधिना सम्यगाराध्य क्रमेणकादशी प्रतिमामा MR.३॥ ॥२०॥ राधितवान् । ततस्तेन तपःकर्मणा संशोषितशरीरस्यानंदस्यैकदा विशुद्धाध्यवसायैानावरणीयकर्मक्षयोपशमादवधिज्ञानं समुत्पन्नं । तदनंतरमन्यदा कदाचिद्वाणिज्यग्रामाहिः श्रीवीरस्वामी समवसृतः। तदा स्वामिनमापृ. च्छय इंद्रभूतिरनगारस्तृतीयायां पौरूष्यां वाणिज्यग्रामे यथारूचि आहारं गृहीत्वा ग्रामाहिर्निर्गच्छन् कोल्लाकसन्निवेशस्य नातिदूरं नातिसमीपं च ब्रजन लोकमुखादानंदस्य तपःप्रतिपत्त्यादिप्रवृत्तिं निशम्य स्वयमानंदं प्रति विलोकनाय कोल्लाकसन्निवेशे पौषधशालामुपागतः । तदानदो भगवंतं गौतममागच्छतं विलोक्य हृष्टः सन् वंदित्वैवमवादीत्-‘स्वामिन् ! तपसा नाड्यस्थिमात्रशरीरोऽहं भवत्समीपे आगंतुं न शक्नोमि, अतो भवतैव प्रसाद कृत्वाऽत्रागम्यतां। ततो गौतमस्वामी यत्रानंदः स्थितोऽभूत्तत्रागतः, तदाऽनंदो गौतमं त्रिकृत्वो मस्तकेन पादयो दित्वैवमपृच्छत्-'स्वामिन् गृहस्थस्य गृहमध्ये वसतोऽवधिज्ञानमुत्पद्यते?"स्वामिनोक्तं-'हतोत्पद्यते। ततस्तेनोक्तं'स्वामिन् ! ममाप्यवधिज्ञानं समुत्पन्नमस्ति, तेनाहं पूर्वस्यां दक्षिणस्यां पश्चिमायां च दिशि प्रत्येकं लवणसमुद्रे R Jain Education Inter AS For Private & Personal Use Only W ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy