________________
जिनलाभ
परि
प्रकाशे
विरचिते आत्म
-%
खरूप
प्रबोधग्रन्थे
॥२०२॥
होपस्करादिविस्तारप्रयुक्ता आसन् । तथा प्रत्येक दशदशसहस्रगोनिष्पन्नानि चत्वारि गोकुलान्यभवन् । पुनस्तस्य
द्वितीय परमशीलसौभाग्यादिगुणधारिणी शिवानंदा नाम्नी भार्याऽऽसीता तथा दाणिज्यग्रामाद्वहिरीशानकोणे कोल्लाकनाम्नि सन्निवेशे तस्यानंदस्य बहवो मित्रज्ञातीयस्वजनपरिजनाः परिवसंति स्म । अथेकदा वाणिज्यग्रामसमीपवत्तिनि
| देशविरति दूतिपलाशचैत्ये श्रीमहावीरस्वामी समवसृतः, पर्षद मिलिता, तदा स्वाम्यागमनवाता श्रुत्वा आनंदगाथापतिः
लानपूर्वकं शुद्धवस्त्राणि परिधाय बहजनपरिवृतस्तत्र गत्वा स्वामिन बदित्वोचितस्थाने उपविष्टा, स्वामिना देशना 81 ॥२०॥ ६ दत्ता, तत आनंदो धर्म श्रुत्वा संप्राप्तशुद्धश्रद्धानः सन् स्वामिनं प्रोचे-'भगवन् ! भवदुक्तो धर्मों मह्यं रुचितस्ततोऽहं भवत्समीपे द्वादश व्रतानि ग्रहितुमिच्छामि ।' स्वामिनोक्तं 'यथासुखं देवानुप्रिय! मा प्रतिबन्ध कार्षीः' तत आनंदेन स्वामिसमीपे द्वादश व्रतानि गृहीतानि, तद्विशेषविचारस्तूपासकदशांगतो बोध्यः, व्रतग्रहणानंतरं चानंदश्रावको भगवतं नत्वेत्यवादीत्-"स्वामिन्नद्यप्रभृति अन्ययूधिकान् अन्ययधिकदेवान् अन्ययूथिकैः स्वदेवत्वेन परिगृहीताहत्पतिमालक्षणान् स्वदेवानपि अहं न वंदिष्ये न नमस्करिष्ये, पुनस्तैः पूर्वमसंभाषितः सन् नाहं तैः सहालापसंलापौ करिष्ये, पुनस्तेभ्यो धर्मबुद्धयाऽशनादिकं न प्रदास्ये, परं राजाभियोगादिषडाकारेभ्योऽन्यत्रायं मे | नियमोऽस्ति । पुनरद्यप्रभृति श्रमणान्निग्रंथान्मासुकैषणीयाहारादिभिः प्रतिलाभयन् विहरिष्यामि ।" एवमभिग्रह गृहीत्वा स्वामिनं त्रिकृत्वो वंद्वित्वा स आनंदश्रावकः स्वस्थानमगात् । तदा तद्भार्या शिवानंदाऽपि पत्युमुखादेतांत प्रवृत्तिं श्रुत्वा स्वयमपि भगवत्समीपे गत्वा तथैव द्वादश व्रतानि जग्राह ।
ACCES
For Private & Personal Use Only
W
Jain Education Inter
ww.jainelibrary.org