________________
है कभेदविवक्षायां तु प्रतिपत्तॄणां कर्मक्षयोपशमवैचित्र्यावहवो भेदाः समुत्पद्यते । यदाहुः-- जिनलाभ- तेरस कोडिसयाई, चुलसीइजुयाई बारस य लक्खा । सत्तासीइ सहस्सा, दो य सया तह दुरग्गा य ॥७३॥ 12 द्वितीय
___ व्याख्या-त्रयोदशकोटिशतानि चतुरशीतिकोटयो द्वादश लक्षाः सप्ताशीतिसहस्राः द्वे शते द्वयधिके, इत्ये. 131 | प्रकाशे विरचिते तावतो श्रावकाणामभिग्रहसंख्या श्रीजिनेंद्ररुपदिष्टा । एतदानयनोपायस्तु प्रवचनसारोद्धारगतषत्रिंशदधिकद्वि
देवविरति
खरूपं प्रबोपखन्थे शततमद्वारादवगंतव्यः । किंच द्वादशवतेषु आद्यान्यष्टौ व्रतानि एकदाऽपि प्रतिपन्नानि याव जीवं स्युः, अतो याव
॥२०१॥ ॥२०१॥ कथिकान्युच्यते । चत्वारि शिक्षाव्रतानि तु मुहूर्ताद्यवधिना पुनः पुनः स्वीकार्यत्वादल्पकालभाषीनि, अत इत्व-13
राण्युच्यते । तथा एतेषु आद्यानि पंच व्रतानि धर्मद्रुमस्य मूलभूतत्वान्मूलगुणा उच्यते, शेषाणि सप्त व्रतानि तु धर्मद्वमस्य शाखाप्रायत्वेनोत्तररूपत्वादणुव्रतानां गुणकरणाच्चोत्तरगुणा उच्यते इति । इह प्रागेकै व्रतमाश्रित्य दृष्टांता दर्शिताः, सांप्रत पुनः समुदितानि द्वादश व्रतान्याश्रित्य श्रीवीरशासने सर्वश्राद्धषु गुणैर्वृद्धानामुपासक| दशांगप्रसिद्धानां दशश्राद्धानां दृष्टांनाः क्रमेण लेशतो दश्यते । तत्र तावद्दशानां नामानीमानि-आनंदः १ कामदेव २३चुलनीपिता ३ सुरादेव ४ इचुल्लशतकः ५ कुंडकोलिकः ६ सद्दालपुत्रो ७ महाशतको ८ नंदिनीपिता ९ तेतलीपिता १० चेति।
तत्रानंदश्राद्धवृत्तांतों यथा-वाणिज्यग्रामे नगरे दादशकोटिसौर्णिकस्वामी आनंदनामा गाथापतिर्वसति तेस्म, तस्य चतस्रो हिरण्यकोरयो निधानप्रयुक्ता आसन्, एतावत्य एव ता वृद्धिप्रयुक्ता आसन्. एतावत्य एव पुनगु
Jain Educatena
For Private & Personal use only
ww.jainelibrary.org