SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशे देशविरति खरूपं ॥१९९॥ प्रयोग्यस्वाभिधानात् । तथा च तच्छास्त्रं-जह अभवियजीवेहिं, न फासिया एवमाइया भावा । इंदत्तमनुत्तजिनलाभ 8 रसुर-सिलायनरनारयत्तं च॥१॥ इह"नारयत्तं" ति नारदत्वमित्यर्थः। केवलिगणहरहत्थे, पव्वजा तिस्थवच्छरं दाणं। मरि विरचिते पवयणसुरीसुरतं,लोगंतियदेवसामित॥२॥तायत्तीससुरतं,परमाहम्मिअत्त जुयलमणुअत्त ।संभिन्नसोय तह पुब्वआत्म- घराहारयपुलायत्त॥३॥महनाणाहसुलद्धी,सुपत्तदाणं समाहिमरणत्तं । चारणदुगमहुसप्पिय, खीरासवखीणठाणत्तं प्रबोधग्रन्थे। ॥४॥तित्थयरतित्थपडिमा-तणुपरिभोमाइ कारणे वि पुणो। पुढवाइयभावंमि वि,अभव्वजीवेहिं नो पत्त॥५॥चउदस | ॥१९९॥ परपणतं पि य,पत्त न पुणो विमाणसामित्तं । सम्मत्तनाणसंयम-तवाइभावान भावदुगे॥६॥अभव्यानामौपशमि | कक्षायिकलक्षणे भावद्विके सम्यक्त्वादिभावान स्युः। औपशमिकवर्जनाच भावतःक्षायोपशमिकभावेऽपि एते न स्युः। द्रव्यतः पुनर्भवंत्यपीत्यर्थः । अणुभवजुत्ताभत्ती, जिणाण साहम्मिआण वच्छल्लं । न य साहेड अभव्यो. संदिग्गसं न सुप्पक्वं ॥७॥"सुप्पक्खं" ति शुक्लपाक्षिकत्वमित्यर्थः। येषां किंचिदूनपुद्गलपरावर्धिमात्रसंसारस्ते शुक्लपाक्षिकाः, ये स्वधिकतरसंसारभाजस्ते कृष्णपाक्षिकाः। जिणजणयजणणिजाया, जिणपक्खोद्दीवगा जुगप्पहाणा । आयरियपयाइदसगं, परमत्थगुणमप्पत्तं ॥ ८॥ अणुबंध १ हेउ २ सरूवा ३, तत्थ अहिंसा तिहा जिणु ठ्ठिा । व्वेण य भावेण य, दुहापि तेहिं न संपत्ता ॥९॥ इह साक्षाजीवानां योऽविघातः सा स्वरूपाहिंसा, या बच यतनारूपेण प्रवृत्तिः सा हेत्वहिंसा, यत्पुनस्तस्या अहिंसायाः फलरूपेण परिणमनं साऽनुबंधाहिंसा, जिनाज्ञाया असंडनमित्यर्थः, इत्पभव्यकुलकं ॥ तथा प्रभोर्दानसमये स्वस्थ मातापितरौ भ्राता च दानशालात्रयं कारयित्वा CA-SACAका Jain Educatante For Private & Personal use only ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy