SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ CAL प्रकाशे प्रदीयते । यदुक्तमावश्यके-एगा हिरण्णकोडी, अठेव अणूणगा सयसहस्सा । सूरोदयमाईयं, दिजइ पायरासीओ जिनलाभ- ॥ १॥ तिण्णेव य कोडिसया, अठासीयं च हंति कोडीओ। असियं च सयसहस्सा, एवं संवच्छरे दिन्नं ॥२॥ द्वितीय परि है अथ दानसमयोद्भवाः षडतिशया दश्यते-यदा सौवर्णमुष्टिं भृत्वा प्रभुर्दानं ददाति तदा सोधर्मेंद्रस्तदक्षिणे करे । विरचिते महाशक्तिं स्थापयति, ततो मनागपि खेदोत्पत्तिन जायते । इहानंतवीर्यसंपन्नस्य भगवतः करे इंद्रेण शक्तेः स्थाप- देशविरति आस्म नमयुक्तमिति न शंक्यं, भगवतोऽनंतबलत्वे सत्यपि इंद्रस्य तदकरणे स्वकीयचिरंतनस्थितेर्भक्तेश्च भंगप्रसंगात्, खरूपं प्रबोधग्रन्थे तस्मादनादिस्थितिपरिपालनाय स्वभक्तिदर्शनाय चेंद्रस्य तत्करण युक्तमेवेत्यलं प्रपंचेन १। तथेशानेंद्रः स्वर्णरत्नमयीं ॥१९८॥ ॥१९८॥ यष्टिं गृहीत्वांऽतरा गृह्णतोऽपरान् सामान्यसुरान् वर्जयन यद्येन लभ्यं तत्तस्मै जिनहस्तादापयन्'प्रभो! मह्यं देहीति'15 लोकान् शब्दं कारयति तथा चमरेंद्रोबलींद्रश्च जनलाभानुसारात्पभोनमुष्टिं प्रपूरयेत्हापयेद्रा ३। तथा भवनपतिदेवादानप्रतिग्रहार्थं भारतान् मनुष्यान् तत्रानयंति ४। व्यंतराः पुनस्तान्मनुष्यान् खस्थानं प्रेषयंति ५। ज्योति कास्तु विद्याधरान् तहान ग्राहयति । किं च इंद्रा अपि तहानं गृह्णति,यतस्तत्प्रभावात्तेषां देवलोके द्वादश वर्षाणि ६ यावत्कोऽपि विग्रहो न स्यात् । तथा चक्रवर्त्यादयो भूपाः स्वभांडगारस्याक्षयार्थं तहानं गृह्णति । श्रेष्ठयादिलोकास्तु | है स्वयशाकीर्त्यादिवृद्धयर्थं तद्ग्रहणं कुर्युः। तथा रोगिणः पुरुषा मूलरोगहान्यर्थं द्वादश वर्षाणि यावन्नवीनरोगोत्पत्ति |निवारणार्थ च तहानं गृह्णति । किंबहुना, सर्वेऽपि भव्यास्तद्योगं प्राप्य स्वांछितार्थसिद्धयर्थं श्रीजिनेंद्रहस्तादानग्रहणं कुर्वत्येव । अभव्यास्तु न कदापि तदान प्राप्नुवंति, शास्त्रे तेषां तीर्थकरदानप्रभृतिकतिपयोत्तमभावप्रा. E-E4 Ex2-4 CSCRIBE ain Education Intem For Private & Personal use only ( G ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy