________________
S
द्वितीय
सरि
म
प्रकाशे
|देशविरवि
खरूपं ॥१९७॥
वान् ।' ततः केवली भगवान् मूलतः सर्वमप्यस्य भावनास्वरूपं निगद्य प्रोवाच-'भो राजन्! द्रव्यतस्तेन दानं जिनलाभ- दत्तं , परं भावतोऽनेन परमेश्वरः प्रतिलाभितः, पुनस्तदा भावसमाधि विभ्रताऽनेन द्वादशवर्गगमनयोग्यं कर्मो
पार्जितं, तथा यद्यसौ तदानीं देवदुंदुभि नाश्रोष्यत् ततस्तदैव केवलज्ञानं प्राप्स्यत् । पूरणश्रेष्ठिना तु भावशून्यविरचिते
स्वात् सुपात्रदानतः स्वर्णवृष्टयादिकमेव फलं लब्धं, न ह्यतोऽधिकं किंचिदिति । अथैवं ज्ञानिवचः श्रुत्वा ते सर्वेबारमप्रबोधान्थे।
ऽपि जिनदत्तं प्रशस्य स्वस्थान जामुः। जिनदत्तश्रेष्ठयपि चिरकालं शुद्धं श्राद्धधर्ममाराध्याच्युतकल्पं जगाम । इति ॥१९॥
दानविषये भावशुद्धौ जीर्णश्रेष्ठिकथानकं । एवमन्यैरपि श्रद्धालभिर्दानक्रियायां विशुद्धभावो धार्यः, येन सर्वसढमृद्धिवृद्धिप्रसिद्धयः स्वयमेव समुल्लसेयुः । अत्र भावना-धन्ना ते सप्पुरिमा, जे मणसुद्धीइ सुद्धपत्तेसु । सुद्धास
णाइदाण, दिति सया सिद्धिगइहेउं ॥ १॥ ___ अथ सवधर्मेषु दानस्य गौणतां वदतां मतं निराकार्तुमागमानुसारेण तस्य प्राधान्यं दश्यते
सर्वतीर्थकरैः पूर्व, दानं दत्त्वाऽऽहतं व्रतं । तेनेदं सर्वधर्माणा-माद्यं मुख्यतयोच्यते ॥ ७१ ॥ __ स्पष्टं, नवरं तीर्थंकरदान विधिस्त्वयं-प्रथम शक्राज्ञया धनदलोकपालः क्षणाष्टकनिर्मितः प्रत्येकं षोडशमाषप्रमितार्जिनपितृनामांकितैः सांवत्मरिकदानयोग्यैः सौवणजिनेंद्राणां भांडागारं पूरयति, ततो जिनेश्वरैलोके दानप्रवृत्त्यर्थ सूर्योदयांदनंतरं घटीपटूकात्परतः परिपूर्ण प्रहरद्वयं यावत्प्रत्यहं अष्टलक्षाधिकैककोटिसंख्याः सौवर्णिकाः
१ दनंतरं प्रहरद्वयादिकं यावत् ' इति प्रतिद्वये पाठः ।
Jain Education Internet
For Private & Personal use only
W
ww.jainelibrary.org