________________
जिनलाभ
द्वितीय
सरि
देशविरति
विरचिते
आत्मप्रबोधग्रन्थे
॥१९६॥
ANCE
एवं प्रतिदिनं त्रिकपन पक्षं मासं च गणयन् स श्रेष्ठी विशुद्धाध्यवसायः सन् चतुरो मासाचिनाय, ततः स । |चलर्मासांले पारणकविने शुद्धाहारसामग्री संमेलय मध्याह्ने गृहद्वारे उपविश्य प्रभोरागमनमार्ग विलोकयन चिंतयामास-'अद्य श्रीवीरस्वामी यद्यन्न समेष्यति तर्हि अहं मस्तके बद्धांजलिः सन् स्वामिसंमुखं गत्वा स्वामिनं त्रिः प्रदक्षिणीकृत्य बंदित्वा स्वगृहांतर्नेम्यामि । तत्र च भक्त्या प्रधानप्रासुकैषगीयानपानादिभिः स्वामिनं प्रति पारणां कारयिष्यामि, ततः पुनर्नत्वा कतिचित्पदानि प्रभुमनुयास्यामि, तदनंतरमहं धन्यमन्यः सन् शेषमुद्रितमन्नादि स्वयं भोक्ष्ये 'इति । अथ जिनदत्तो यावदित्थं मनोरथश्रेणिं करोति तावत् श्रोवीरस्वामी भिक्षार्थ ब्रजन् पूरणश्रेष्ठिगृहे प्राविशत् , तेन च मिथ्यात्विना चेटिहस्तात्स्वामिने कुल्माषा दापिताः, तदा सुपात्रदानमाहात्म्यात्तत्र देवैः पंचदिव्यानि प्रादुष्कृतानि, नृपादिलोकाश्च सर्वेऽपि तद्गृहे मिलितास्तमत्यंतं प्रशंसयामासुः। वीरस्वाम्यपि कुल्माषैः पारणां कृत्वा ततोऽन्यत्र विहारं (चकार) चक्रुः । अथ तदानीं जिनदत्तो दिवि ध्वनंतं देवदुंदुभि श्रुत्वा विचारयामास-'धिग्मां निर्भाग्य, अधन्योऽहं यदधुना स्वामी मद्गृहं नागतोऽन्यत्र च कापि पारणकं कृतवान्, मया तु ये ये मनोरथाः कृतास्ते सर्वेऽपि निष्फला जाता' इति । अथ तस्मिन् दिवसे तन्नगर्या पार्श्वनाथसंतानीयः | कश्चित्केवलज्ञानी मुनीश्वरः समवासार्षीत् । नृपो नगरलोकैः सह तन्त्र गत्वा तं वंदित्वाऽपृच्छत्-'स्वामिन् ! अस्मिनगरे कः पुण्यवान् जीवो विद्यते।' केवलिना प्रोक्तं-' इह जिनदत्तश्रेष्ठितुल्योऽन्यः कोऽपि पुण्यवान्नास्ति ।' राज्ञोक्तं-'स्वामिन् ! अनेन तु वीरस्वामिने पारणकं न कारित, किंतु पूरणश्रेष्ठिना तत्कारितं, अतः स कथं न पुण्य
Jain Educate
For Private & Personal use only
Homww.jainelibrary.org