SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ SC- प्रकाशे मरि समकालमेव तस्य हस्ताद घृतधाराऽपि शनैः शनैः पपातातदा ज्ञानिना तस्य ताहग्मनःपरिणामान् ज्ञात्वा प्रोक्तं-' द्वितीय बिनलाभ- मा पत मा पतेति । श्रेष्ठिनोचे-'स्वामिन् ! अहं तु स्थिरतया स्थितोऽस्मि, न मनागप्ति पतामि, भवता कथं मृषो च्यते।।' मुनिनोक्तं-'भवान् द्रव्यतोऽपतन्नपि भावतः पतितोऽस्ति । (किंबहुना? द्वादशदेवलोकगमनयोग्या- देशविरति विरचिते ध्यवसायेभ्यो निपत्य प्रथमदेवलोकगमनयोग्याध्यवसायेषु स्थितोऽसि।') एतन्मुनिवचः श्रुत्वा सोऽत्यंत पश्चात्ता आत्म पपरो जात:,मुनिस्तु स्वस्थानमगात्। इति पंचकवृत्तांतः। अथ पुननकर्मणि सदृष्टांतं भावस्यैव प्राधान्यं दयतेप्रबोधग्रन्थेत ॥१९॥ ॥१९५॥ नो द्रव्यतः केवलभावशुद्धया, दानं ददानो जिनदत्तसंज्ञः। श्रेष्ठी महालाममवाप भावं, विना न चैवं किल पूरणाख्यः ॥ ७० ॥ व्या-किलेत्यागमे श्रयते जिनदत्तनामा श्रेष्ठीप्रभुसंयोगमप्राप्य द्रव्यतो दानं न ददानोऽपि केवलभावशुद्धया दानं | ददानःसन्महालाभमवाप,तथा पूरणाख्याश्रेष्ठीतु द्रव्यतोदानं ददानोऽपि भावं विना जिनदत्तश्रेष्ठिवन्महालाभ न प्राप्तोऽर्थाद्रव्यमाप्तिरूपस्य स्वल्पस्यैव लाभस्य भागी संजातः। इति श्लोकार्थः। भावार्थस्तु कथानकगम्यस्तञ्चैवंHI एकदा छनस्थावस्थायां श्रीवीरस्वामी वैशाल्यां नगर्यां बलदेवस्य गृहे चतुरो मासान् यावत् कृतचतर्विधाहा-12 रप्रत्याख्यानकः कायोत्सर्गेण तस्थौ । तस्मिन्नगरे परमजिनधर्मरतो जिनदत्तनामा जीर्णश्रेष्ठो वसति स्म । स तत्र देवगृहे श्रीवीरस्वामिनं संवीक्ष्य वंदनापूर्वकं चिरमुपास्य स्वमनसि चिंतयति स्म-'अद्य स्वामिना उपवासः | कृतोऽस्ति, परं प्रातः स्वामी अवश्यं पारणकं करिष्यति तदाऽहं स्वहस्तेन स्वामिनं प्रतिलाभयिष्यामीति।' SARKASARGI C AL in Educanine For Private & Personal use only D oww.jainelibrary.org I
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy