________________
B
द्वितीय
मूरि विरचिते
| स्वरूप
विना एतेषां वराकाणां कथं निर्वाहो भविष्यतीति कारुण्यं ४, अमुकेनापि दत्तं, किमहं ततोऽपि हीनो यन्न ददा
४/मीति अमर्षः ५, ग्रहीतुरन्यस्य वा मुखानिजमाघाश्रवणेच्छा स्वकीय॑र्थिता ६, दानेन सत्कृता एते मया पृष्टं जिनलाभ
ज्योतिष्कादि वक्ष्यतीति प्रश्नार्थिता ७, एतैः कारणैः शुद्धा मुनयो लाके कदापि दानं नाहति । ते हि स्वनिस्ता- प्रकारे
बुद्धया भक्तिदानस्यैव योग्या इति भावः। (अत्र श्लोके तृतीयपादे प्रशन्दे परे पूर्ववर्णस्य गुरुत्वं न शक्यं, छंदो-15 देशविरवि बात्म- | ग्रंथे हपशब्दयोः परतो वैकल्पिकगुरुत्वाभिधानादिति । ) किंच सुपात्रेभ्यो दानं ददता गृहस्थेन पंच दूषणानि | प्रबोधग्रन्ये सर्वथा वर्जनीयानि, पंच भूषणानि चावश्यं धार्याणि । तत्र दूषणपंचकं यथा
P॥१९॥ ॥१९४॥ अनादरो १ विलंबश्च ६, वैमुख्यं ३ विप्रियं वचः ४ ॥ पश्चात्तापश्च संतापः ५, सद्दानं दूषयंत्यहो ॥ ६८ ॥
भूषणपंचकं यथा-आनंदाश्रूणि १रोमांचो२,बहुमानः३प्रियं वचः४ापात्रानुमोदना५चेतद्दानभूषणपंचकं ॥६५॥
स्पष्टार्थ श्लोकद्वयं । पुनः पात्रदानप्रस्तावे भव्यात्मभिः प्रवर्द्धमानमनःपरिणामै व्यं परं पंचकष्ठिवत् हीयमानमनःपरिणामो न धार्यः । पंचकवृत्तांतस्त्वित्थं-- ____ कोल्लरग्रामे पंचकनामव्यवहारिणो गृहे एकदा कोऽपि ज्ञानवान् मुनिराहारार्थ समागतः, तदा समुल्लमद्भवेना | तेन श्रेष्ठिना अखंडधारया धृतदाने दीयमाने किंचिदूनभृतपात्रोऽपि स मुनिर्ज्ञानबलात्तस्य मनःपरिणामशुद्धया महालाभं विज्ञाय एतत्परिणामभगीमा भूदिति बुद्धद्या यावत्तं न निषेधयति स्म तावन्मनसचंचलतया परिणामपत ना स चिंतयति स्म-'अहो लोभी अयं मुनिर्यतः स्वयमेकाकी सन् एतावद्धृतेन किं करिष्यति इति।' तथा एतचिंता
CARRAKC
ACCASI-S4
Jain Education Inter
For Private & Personal Use Only
Silwww.jainelibrary.org