________________
वितीय
प्रकाशे
देशविरत
॥१९३॥
त गोयमा! एगंतसो से पावकम्मे कब्जइ, नत्थि य से कावि निजरा इति । एव तर्हि श्रावकैः साधुभ्योऽन्यत्र कापि जिनलाम- वानन देयमेवेति चेन्नैव, आगमेऽनुकपादानस्यानिषिद्धत्वात् । यदुक्त-पूर्वसूरिभिःविरचिते
जं मुक्खट्ठा दाण, त पइ एसो विही समक्खाओ । अणुकपादाण पुण, जिणेहि न कयावि पडिसिद्धं ।। ६६ ॥ . बाल
व्याख्या-मोक्षार्थ यहानं तदाश्रित्य एष कुपात्रदाननिषेधलक्षणो विधिः समाख्यातोऽस्ति, परं कर्मनिर्जरा-15 प्रबोधान्ये मविचिंत्य केवल कृपयैव यहीयते तदनुकंपादान पुनर्जिनैः परमकृपालुभिर्न कदापि प्रतिषिद्धं, अत एव 'माण १९३३॥
तुम पएसी! पुठव रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासीति राजप्रश्नीयोपांगे केशिगणधरोपदेशात् प्रदेशी नरेंद्रो निजदेश चतुर्धा विभज्य एकेन तद्विभागेन दीनानाथादिनिमित्तं निरंतरं दानशाला प्रवर्तयति स्म । दनत्यागान्मा भूजिनमतापभ्राजनेति । यदि पुनर्जगद्गुरवः श्राद्धानां सर्वत्र दानाज्ञां न दद्युस्ततस्तुंगिकानगरीनिवासिश्रावकवर्णनाधिकारे 'विच्छडिअपउरभत्तपाणा' इति विशेषणोपादान न कुयुः,केवलं साधुदाने प्रचुरान्नच्छर्दनाभावात् । ततः कर्मनिर्जरार्थं यद्दानं तत्साधुभ्य एब देयं,अनुकपादानं पुनः सर्वेभ्योऽपीति निश्चितार्थः। ___अथ पात्रदानस्यैव विशेष उच्यतेभयेन लोभेन परीक्षया वा,कारुण्यतोऽमर्षवशेन लोके।स्वकीर्तिप्रश्नार्थितया च दान,नाईति शुद्धा मुनयः कदापि॥६७॥
व्याख्या-असस्कृता एते शापादिदास्यति,लोके मे विरूपवाजल्पिष्यतीति भय १, दानात्तत्रैव जन्मनि जन्मांहै|तरे वा समृद्धयादिप्रार्थनं लोभः२, श्रूयते किलेते निर्लोभास्ततो दीयमानं गृहंति वान वेति परीक्षा ३, मया दत्तं
GACASS
Jain Education Intem
For Private & Personal use only
Kilwww.jainelibrary.org