________________
द्वितीय
जिनलाभ
सरि विरचिते
प्रकाशे
देशविरति
आत्म
॥१९२॥
प्रबोधग्रन्थे ॥१९॥
FACRECANCHAR
नमोक्कारहत्ता ताहे घिप्पइ,जइ नत्थि ताहे न घिपइ,तं धरियव्वयं होहिइ, सो घणं लगिजा ताहे धिप्पइ संचि. |क्खाविजइ, जो वा उग्घाडपोरसीए पारेइ पारणगइत्तो अन्नो वा, तस्स विसजिजए, तेण सावएण सह गम्मइ संघाडओ वच्चइ, एगो न वच्चइ, साहू पुरओ सावगो पच्छओ,घरं नेऊण आसणेणं निमंतिजा,जइ वि न निविठ्ठो, विणओ पउत्तो,ताहे भत्तपाणं संयं देह,अहवा भायणं धरेइ, भज्जा देह,अहवा ठिओ अत्यह, जाव दिण्णं, साव
सेसं च गिहिअव्वं पच्छाकम्माइपरिहरणट्ठा, दाऊणं वंदित्ता विसज्जेइ अणुगच्छइ अ । पच्छा सयं भुंजइ । जं च |किर [सारं] साहूणं न दिन्नं तं सावएण न भुत्तव्वं । जहिं पुण साहू नत्थि,तत्थ देसकालवेलाए दिसावलोओ
कायचो विसुद्धेणंभावेणं,जइ साहुणो हुंता तो नित्थरिओ होतो त्ति । एतेन सदाऽपि सुश्राद्धेन साधुभ्यो दानं | देयमेव,परमतिथिसंविभागवतोचारः पर्वपारणके एव भवति । यदुक्तमावश्यकवृत्तौ [हारिभद्रीयायां ८३९ पत्रे]| पोषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौन प्रतिदिवसाचरणीयावित्यलं विस्तरेण । किं च श्राव| केण साधुभ्य एषणीयमेवाहारादि देयं,महालाभ निबंधनत्वात् । अनेषणीयं तु सति निर्वाहे सर्वथैव न देयं,अल्पा| युबन्धादिहेतुत्वात् । अत्र कश्चित्प्रश्नयति-ननु कुपात्रेऽप्येषणीयाहारादेर्दानं तथाविधगुणाय संपद्यते किं वा न तथा ?, तत्रोच्यते-कुपात्रेभ्यो हिदीयमानमेषणीयमप्यशनादि केवलं पापकारणमेव, न पुनर्निर्जराहेतुः । यदुक्तं श्रीमद्भगवत्यंगे-समणोवासगस्स णं भंते तहारूवं असंजयं अविरयं अप्पडियअपचक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिजेण वा अनेसणिज्जेण वा असणपाणखाइमसाइमेणं पडिलामेमाणस्स किं किज्जा,
For Private & Personal Use Only
Jain Education Internet
Suvww.iainelibrary.org