________________
जिनलाभ
सरि
विरचिते आत्म
अबोधग्रन्थे ॥१९॥
AAAA-ECIना
विक्षोभितोऽपि क्षुभितो न किंचित्, स कामदेवो न हि कस्य वर्ण्यः ? ॥६॥
द्वितीय व्याख्या--यः पोषधे स्थितः सन् सुरेण पिशाचगजसाणां दुष्टै रूपैः सुतरामत्यंत विक्षोभितोऽपि न ||
प्रकाशे किंचित्स्वल्पमपि क्षुभितःस कामदेवों नाम वीरश्रावकः कस्योत्तमपुरुषस्य नो वर्ण्यः, सर्वस्यापि वर्णनोय एव
देशविरति इत्यर्थः,एतवृत्तांतस्तु अग्रे वक्ष्यते। अत्र भावाना-उग्गं तपंति तवं जे,एएसि नमो सुसाहणं । निस्संगा य सरीरे वि, सावगो चिंतए मइमं ॥ १ ॥ इति भावितं तृतीयं शिक्षाव्रतं ॥११॥
॥१९॥ अथ चतुर्थमतिथिसंविभागवतं भाव्यते-तत्र तिथिपर्वादिलोकव्यवहाररहितत्वादतिथयः साधवस्तेषां संवि|भागः शुद्धाहारादेः सम्यक विभजनं, तद्रूपं यद्बतं तदतिथिसंविभागवतमुच्यते । केचिदिदं व्रतं 'यथासंविभाग' इति पठंति, तत्र यथाप्रवृत्तस्य स्वभावनिष्पन्नस्याहारादेः सम्यक् साधुभ्यो विभजनमिति व्युत्पत्तिः, गृहस्थो हि पोषधस्य पारणके परमविनयेन साधुभ्यो यत् शुद्धाशनादि ददाति तच्चतुर्थं शिक्षाव्रतमित्यर्थः । तथाहिजं च गिही सुविसुद्धं, मुणिणो असणाइ देह पारणए । परमविणएण एय, तुरियमतिहिसंविभागवयं ॥ ६५ ॥
उक्तार्था । इहोपयोगित्वात् किंचिच्चूर्णिभणित लिख्यते-'पोसहं पारंतेण साहूणं अदाउं न वह पारे, | पुब्बं साहूणं दाउं पच्छा पारेयव्वं, काए विहीए दायव्वं !, जाहे देसकालो ताहे अप्पणो सव्वं सरीरस्स विभूसं काऊणं सालपडिस्सयंगओ निमंतेइ भिक्खं गिण्हह त्ति, साहणं का पडिवत्ती,ताहे अन्नो पडलगं अन्नो भायणं पडिलेहेह, मा अंतराइअ दोसा विअगाइ दोसा य भविस्संति । सो जइ पढमाए पोरिसीए निमंतेइ अस्थि य
GANGACASSA
Jain Education Inter
For Private & Personal use only
| www.jainelibrary.org