________________
4
परि
प्रकाशे
विरचिते |
आत्म
॥१८९॥
*सर्वतस्तु सर्वस्य तस्याकरण २-३ । ब्रह्मपौषधस्तु देशतो मैथुनप्रमाणकरणं, सर्वतस्तु सर्वथा ब्रह्मचर्यपालनं ४ ।। जिनलाभ- अत्रेयं सामाचारि-जो देसपोसहं करेइ सो सामाइयं करेइ वा न वा । जो सव्वपोसंह करेइ सो नियमा सामाइयं द्वितीय
करेइ, जइ न करेइ तो वंचिजइ, तं कहं ?, चेइघरे साहुमूले घरे वा पोसहसालाए वा उम्मुक्कमणिसुवण्णो पढंतो ISIपुत्थगं वा वायंतो सुणतो धम्मज्झाणं झिआइ त्ति । इह तत्त्वं पुनस्तत्वज्ञा विदुः।
देशविरति प्रबोधनन्थे । PL
खरूपं अथ यदुक्तं-प्राक् पोषधः पर्वदिनानुष्ठेयो व्यापार इति, तत्र पर्वाणि दयते--
॥१८॥ 8 चतुर्दश्यष्टमीदर्श-पौर्णमासीषु पर्वसु । पापव्यापारनिर्मुक्तः, कुरुते पोषधं कृती ॥ ६२ ।। C . स्पष्ट, नवरं दर्शोऽमावास्या । किं चेह नामतश्चतस्रः पर्वतिथयः, वस्तुतस्तु षट्, मासमध्ये द्वयोश्चतुर्दश्योर्द्व
योरष्टम्योश्च सद्भावादिति । ननु श्रावकः पर्वतिथिष्वेव पोषधतपः कुर्यान्नान्यदेति चेदत्राहुः केचित्-श्रावकेण हि पोषधतपः सर्वाखपि तिथिषु कर्तव्यः, परं यद्यसौ तथा कत्तुं न शक्नोति तदा पर्वतिथिषु नियमात्करोतीत्यतः पर्वग्रहणं योध्यमिति । आवश्यकवृत्यादौ तु स्पष्टमेव पोषधकर्तव्यतायाः प्रतिदिवसं निषेधः प्रोक्तोऽस्ति इह ____ तत्पाठस्तु वक्ष्यत्यतिथिसंविभागवतव्याख्यायां स्वयमेव ग्रन्थकारः । किन ये स्वयं तिथेवृद्धिप्रसङ्गे त्रिंशन्मुहूर्त्तप्रमाणायां सम्पूर्णाहोरात्रभोगायां प्रथमायामष्टम्यां चतुर्दश्यां वा, क्षयप्रसङ्गे चौदयिक्यां चतुर्दश्यां, चैव पर्वस्वर्षि पौषधादिसर्वधर्मानुष्ठान निषेधयन्तोऽप्यन्योपर्यपर्वपौषधनिषेधस्याक्षेपं कुर्वाणा: प्रलपन्ति पण्डितम्मन्या वावदूका:-यन्नापर्वस्वपि पौषधविधाने किञ्चित्पादिकं लगति, प्रत्युत यदा • कद्राऽपि कृतं धर्मानुष्ठानमात्मशुद्धिजनकात्मकलाभायैव स्यादतो युक्तैब पर्वापर्वविचार विमुच्य सर्वदैवास्य कर्तव्यता, तैविचार्यमेतद्यदुत-किं पाक्षिकादिप्रतिक्रमणानां पर्वापर्वविचार विमुच्याहर्निशं करणे किञ्चित्पापादिकं लगति?, येन प्रतिनियतदिनाव्यतिरिक्तेषु दिनेषु न क्रियन्ते। चेयद्यपि नास्ति तथा करणे पापादेः प्राप्तिप्रसास्तथाऽपि शास्त्रकारमर्यादया
C%A
45455ARCHESHA
4
Jain Education Inter
For Private & Personal use only
|www.jainelibrary.org