________________
द्वितीय प्रकाशे देशविरति
खरूपं ॥१८७॥
ततः शिष्यस्त क्रुद्ध विज्ञाय तदानी मौनमभजत्। संध्यायामालोचनाक्षणे तं मुनि समंडुकीमस्मारयत् । तदा विशेजिनलाभ- षतः समुत्पन्नरोषः स क्षपको रजोहरणमुत्पाट्य शिष्यवधायाधावत् । अंतरा च स्तंभेन भग्नशिराः सन् अकस्मामूरि ।
न्मृत्वा ज्योतिष्केषु देवो जातः । ततश्युत्वा कनकवलाख्ये वने चंडकौशिकनामा तापसो बभूव । तत्रापि प्राक्तविरचिते आत्म
नसंस्कारादबहुलकषायःस एकदा आश्रमे फलादि गृह्णतो राजकुमारान् हंतुं करे परशु गृहीत्वाधावन अंतरा पादस्ख. प्रबोधग्रन्थे ।
लनात्कस्मिश्चिदर्ते पपात। ततो मृत्वा स तत्रैवाश्रमे दृष्टिविषो भुजंगम [जात:] आसीत् । तत्र च वने प्राग्भवाभ्या॥१८७॥ सतोऽत्यंतं मूछितः सन् मनुष्यादिसंचारं सर्वथा स न्यवारयत् । एकदाछद्मस्थावस्थायां श्रीमहावीरस्वामी वीहरन्
गोपारितोपि लाभं विज्ञाय तद्विलसमीपे प्रतिमया तस्थौ । ततः स सर्पः सत्वरं बिलान्निर्गत्य भगवंत प्रेक्ष्य जातोत्कटकषायः सन् दशति स्म । तदा वज्रस्तंभस्येवाचलस्य वीरभगवतः शरीरान्निर्गतं गोक्षीरधवलं रुधिरं वीक्ष्य विस्मयं प्राप्तः स प्रभुखरूपं मनसि चिंतयन् संजातजातिस्मरणः स्वपूर्वभवान् ददर्श । ततो निर्विषीभूतः स नागो भक्त्या प्रभु प्रदक्षिणीकृत्य प्रणम्य च प्रभुसमक्ष सर्वमपि स्वकृतजीवहिंसाद्यकृत्यमालोच्यानशनं जग्राह । तदा मददृष्टया प्राणिनो न बिभीयुरिति विचार्य गृहीतदेशावकाशिकवतः सन् बिलमध्ये स्वमुखं प्रक्षिप्य तस्थौ।तदा| नीमेतत्प्रवृत्तिं श्रुत्वा गोप्यस्तं नवनीतेनानचुः,तद्धाचोपागतेन कीटिकागणेन शरीरे विलग्य सच्छिद्रीकृतोऽपि स |चंडकौशिकः सर्पः कायेन मनसा च निश्चलः सन् अनशनं सम्यक् प्रपाल्य सहस्रारकल्पे महर्दिको देवोऽभूत् । इतिदशमव्रतेचंडकौशिककथानकं ॥ एवमन्यरपि संसारभीरुभिभिरेतद्वैतपालने सादरैर्भवितव्यं । अत्र भावना
%AR+R55456
Jain Education Inter
For Private & Personal use only
Rsww.jainelibrary.org