SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ +646 जिनलाम मूरि ला विरचिते | द्वितीय प्रकाशे देवविरवि खरूपं ॥१८६॥ आस्मप्रबोधग्रन्थे ॥१८६॥ ॐN-ALIGAR | काशस्तेन निर्वृत्तं देशावकाशिकं [व्रतं भाव्यते प्राणातिपातविरमणं विना सर्वेषां व्रतानां यत्प्रत्यहं संक्षेपो विधीयते ] तद्रूपं यदव्रतं तद्देशावकाशिकवतमुच्यते । अयमों-व्रतप्रतिपत्तिसमये गृहीतस्य जीवितावधिकस्य दिग्वतस्य (दिशावकाशिकत्व बोध्यमिति)। तथाहि-पुवं गहिअस्स दिसा-वयस्स सव्वव्वयाण वाऽणुदिणं । | जो संखेवो देसा-वगासिअंतं वयं बिइअं॥१॥ उक्तार्था । अत्रावृद्धाः-दिग्वतसंक्षेपकरणं शेषव्रतसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यं, तेषामपि संक्षेपस्यावश्यं कर्तव्यत्वात् । प्रतिव्रतं च दिवसपक्षाधवधिना संक्षेपकरणस्य भिन्नव्रतत्वे द्वादशव्रतानीति संख्याविरोधः स्यादिति । एतेन देशावकाशिकं दिग्वतस्यैव विषय इति शंका निरस्ता । | यच्च 'दिसिवयगहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासिअंति' मूलसूत्रं तदुपलक्षणत्वेन व्याख्येयं, सूचामात्रकारित्वात् सूत्रस्येति । तथा च चूर्णिः-एवं सव्ववएसु, जे पमाणा ठविआ ते पुणो पुणो। दिवसओ ओसारेइ,देवसि आओ रत्तिओसारे॥१॥ इति । अथात्र व्रते दृष्टांतो दश्यते-आसन्ननरकवास-श्चंडमति| चंडकौशिकः सर्पः । देशावकाशिकेना-ष्टमकल्पं सत्वरं नीतः॥१॥ आर्यार्थः सुबोधः। भावार्थस्तु कथानकादव से यस्तच्चेदं-कश्चित्क्षपको मुनिर्मासोपवासपारणादिने शिष्यसहित आहारार्थ गतो, मार्गे तच्चरणतले मंडुकीविराधना जाता, तदा शिष्येणोक्तं- स्वामिन् ! भवतेयं मंडुकी महितातो मिथ्यादुष्कृतं वद ।' ततस्तद्वचसा संजातकषायःसक्षपको लोकैमाहिती अपरा मंडुकीदर्शयन् जगाद-'अरे दुष्टात्मन् ! एता मृताः किं मया हताः।' १ एतत्पाठस्थाने-" प्राणातिपातविरमणादीनां वा सर्वेषां बतानां यः प्रत्यहं सोपो विधीयते तद्देशावकाशिकं बोध्यमिति " अयं पाठः प्रतिद्वयेऽस्ति ॥ ॐ453 Jain Education Intern For Private & Personal use only il www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy