________________
है तदा राजवाटिक गच्छद्भिः पाण्डवैर्मार्गे तं मुनि विलोक्य कोऽयं मुनिरिति सेवकेभ्यः पृष्टं, तैरुक्तं-'दमदंतराज है। जिनलाभ
पिरयं ।' ततः पांडवैः मद्योऽश्वेभ्य उत्तीर्य सहर्ष प्रदक्षिणात्रयं दत्वा मुनिं प्रणम्य तस्य द्विविधमपि बलं प्रश- II द्वितीय सरि स्याग्रे चलितं । तदनंतरं कौरवाः समेताः, तेषु च वृद्धेन दुर्योधनेन तथैव प्रश्नपूर्वकं तं दमदंतं विज्ञाय-'अहोऽयं 8
प्रकाशे विरचिते
देशविरति -तत्वस्माकं रिपुरस्ति,अस्य तु मुखमपि न दृश्यं' इत्यादिदुर्वाक्यस्तं तिरस्कृत्य सक्रोधं साधुसंमुखं बीजपूरफलं प्रक्षि.
खरूपं प्रबोधग्रन्थेशाप्याग्रे चलितं । ततस्तदनुगच्छद्भिः सर्वैरपि सैनिकै 'यथा राजा तथा प्रजे तिन्यायात् काष्ठधूलीपाषाणादेनिक्षेपान्मुनेः ||
6॥१८५॥ ॥१८५॥
समंतादुच्चैस्तरं चत्वरमिव विदधे । अथ पांडवा यथेच्छं वने क्रीडां विधाय पश्चादूलमाना मार्गे मुनिस्थाने तन्महसमंतादुच्चस्तर च चत्वरं विलोक्य प्रश्नपूर्वकं तत्मर्व कौरवकृतं दुश्चरितमवगम्य सद्यस्तत्रागत्य पाषाणादिदूरीकरणपूर्वकं तं दमदं. तराजर्षि विधिनाऽभिवंद्य नमस्कृत्य च स्वस्थानं गताः। तदानीमित्थं पाण्डवैर्मानितः कौरवैश्चापमानितोऽपि स | मुनीश्वरः स्वमनसोभयत्र समभावं बभार, मनागपि रागद्वेषो न कृतवान् । ततः स मुनिर्वहुकालं चारित्रमाराध्य प्रांते उत्तमगति भाग्बभूव । इति दमदंतराजर्षिकथानकं। एवमन्यैरपि निजगुणाभिलाषुकैःसामायिके स्थिरमनःपरिणामैर्भाव्यं । अत्र भावना-धन्ना ते जिपलोए,जावजीवं करंति जे समणा । सामाइयं विसुद्धं, निचं एवं विचिंतिजा ॥१॥ कइआ णु अहं दिक्ख,जावजीव जहडिओ समणो। निस्संगो विहरिस्सं, एवं च मणेण चिंतिजा ॥२॥ इति भावितं प्रथम शिक्षाव्रतं ॥९॥
अथ द्वितीयं देशावकाशिकवतं भाव्यते-मुत्कलानां नियमानां देशे संक्षिप्त विभागेऽवकाशोऽवस्थान देशाव
-CCCRECCAME
RASTRONGS
Jain Education Inter
For Private & Personal use only
+
ww.jainelibrary.org