________________
द्वितीय
विरचिते
देशविरवि
॥१८४॥
| आरंभर्जितत्वात् । इह सावद्ययोगप्रत्याख्यानरूपस्य सामायिकस्य मुहूर्तमानता सिद्धांतेऽनुक्तापि ज्ञातव्या, प्रस्याजिनलाम- ख्यानकालस्य जघन्यतोऽपि मुहूर्तमात्रत्वान्नमस्कारसहितप्रत्याख्यानवदिति । अथ दृष्टांतो दश्यते--
सदैव सामायिकशुद्धवृत्ति-मानेऽपमानेऽपि समानभावः। मुनीश्वरःश्रीदमदंतसंज्ञो,बभूव सद्भतसमृद्धिभोगी॥६॥
व्याख्या-सदैव निरंतरं सामायिके शुद्धा वृत्तिर्वर्तन यस्य स तथोक्तः, अत एव मानेऽपमानेऽपि तुल्यमनो. आत्मप्रपोधान्ये
व्यापारः, एवंविधः श्रीदमदंतनामा मुनीवरः सद्भतायाः सम्यक्स्वरूपायाः समृद्धेर्भोगी भोक्ता बभूवेति पद्यार्थः। ॥१८॥
सामायिकस्थो हि भव्यात्मा एतत्स्वरूप एव भवति । यदुक्तं-निंदपसंसासु समो, समो अमाणावमाणकारीसु। समसयणपर(रि)यणमणो, सामाइअसंगओ जीवो ॥१॥ इह प्राक्सूचितदमदंतवृत्तांतस्त्वयं
हस्तिशीर्षनगरे दमदंतो राजा प्रबलवलसमृद्धियुक्तः सुखेन राज्यं पालयति स्म । तस्मिन्नवसरे हस्तिनापुरे पांडवाः कौरवाश्च राज्यं पालयामासुः। तेषां च दमदंतेन सार्द्ध सीमानिमित्तको महान् विवादः समजनि । तत एकदा दमदंते जरासंधनृपस्य सेवार्थ गते सति पांडवैः कौरवैश्च तद्देशो भग्नः, तदा तत्प्रवृत्तिं श्रुत्वा क्रुद्धो दमदंतनृपः सद्यो बहुबलं समादाय हस्तिनापुरोपरि समागतः। तत्र चोभयेषामन्योऽन्यं महाद्धं संजातं, परं दैववशात्पांडवाः कोरवाश्च भग्नाः, दमदंतस्तु संप्राप्तजयो विजयढक्कां वादयन् स्वस्थानमायातः। ततः कियत्यपि काले गते सति स
दमदंत एकदा संध्यायां पंचवर्णवादलस्वरूपं विलोक्य संप्राप्तवैराग्यः संसारस्वरूपमपि तादृशमेवासारं विभाव. मायन प्रत्येकबुद्धतया प्रव्रजितः। ततः प्रतिग्राम विहरन् एकदा हस्तिनापुरे प्रतोल्या बहिर्देशे स कायोत्सर्गेण तस्थौ।
ICIC015*35CN
A-SASARAI
ain Education Intemat
For Private & Personal use only
W
ww.jainelibrary.org