________________
KC
प्रकाशे
E
CA-24
स्यात् । तथा साधोरेकवारमपि प्रतिपन्नं सामायिकं यावजीवमवतिष्ठते, श्राद्धस्तु पुनः पुनस्तत्पतिपद्यते । पुन:
साधोरेकवतभंगे सर्ववतभंगः स्थात्, अन्योऽन्यं सापेक्षत्वात्, श्राद्धस्य तु न तथेत्यादि । अथ कुत्रेदं सामायिक मिनलाभ- करते? इत्याशंक्योच्यते
द्वितीय विरचिते मुनेः समीपे जिनमंदिरे वा, गृहेऽथवा यन्त्र निराकुलः स्यात् ।
देशविरति मात्म
सामायिकं तत्र करोति गेही, सुगुप्तियुक्तः समितश्च सम्यक् ॥ ५७॥ प्रबोधग्रन्थे । व्याख्या-गेही गृहस्थः प्रथमं मुनिसमीपे सामायिक करोति, तदभावे जिनमंदिरे, तयोद्वयोरप्यभावे तु गृह
॥१८२॥ ॥१८॥ तत्करोति । अथवा किं बहुना?, यत्र क्वचित्क्षेत्रे शून्यगृहे मार्गादौ वा स्वयं निराकुलः स्वस्थचित्तः स्यात्तत्र स्थाने
सुगुप्तियुक्तः सम्यक ममितश्च सन् सामायिकं करोति । अत्र हि जिनमंदिरे सामायिक(करीयोगाः)कारो योग्या: सम्यक समाधिमंतो भवंतीति पूर्व तद्ग्रहणं,तत्रापि मुनिपाचे धर्मवाश्रिवणादिना विशेषलाभः स्यादिति जिनमंदिरात्प्रथमं मुनिसमीपे ग्रहणमिति भावः । किं च यो हि गृहादौ सामायिकं कुर्यात्सोंगीकृतसामायिक एव 5 समितिगुप्तियुक्तो गुरुसमीपमागत्य तत्साक्षिकं पुनः सामायिकवतमुच्चरतिxअयमल्पर्द्धिकश्रावकस्य विधिः, मह.
x पश्चाद् " गोयमा ! अप्पलिकताए इरियावहियाए न कप्पइ चेव काउं किंचि वि, चिहवंदण-सज्झाय-झाणाइयं, फलासायमभिकंखुगाणं " इति | महानिशीथसिद्धान्तोक्त्या इयो प्रतिक्रम्प स्वाध्यायादिकं कुरुते । विचार्यमबेद-यस्कृतसामायिकस्यात्यावश्यकर्णिकृत्यादिसर्वमान्यशास्त्रेष्वीर्याप्रतिक्रमणात्प्रायदि सामायिकवतोच्चारण निर्दिष्ट पूर्वर्षिभिस्तहिं किं पृष्टव्यमकृतसामयिकस्य ! । किब-सामायिकोच्चारात्यागेवेर्याप्रतिक्रमणे कृते महानिशीथोक्तः स्वाध्यायो र्याप्रतिक्रमणपूर्वकं न भवत्येव, सामायिकोच्चारानन्तरमीया अप्रतिक्रमणात् ।
-36-
-
04
For Private & Personal Use Only
l
Jain Education Internet
www.jainelibrary.org