________________
न्य
द्वितीय
परि
देशपिरति
॥१८॥
|सअगाई च जेहिं पावाई । साहहिं वज्जियाई, निरठ्ठगाई, च सव्वाई ॥१॥ अन्यच्च-तुल्ले वि उअरभरणे, मूढजिनलाभ
अमूढाणमंतरं पिच्छ । एगाण नरयदुक्खं, अन्नेसिं सासयं सुक्ख ॥ २ ॥ इति भावितं तृतीयं गुणवतं ॥८॥
अथ चतुर्णा शिक्षाबतानामवसरः, तत्र शिक्षा-पुनः पुनः प्रवृत्तिस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि । शि-1 विरचितेला व्यकेण यथा पुनः पुनर्विद्याऽभ्यस्यते तथा श्रावकेणेमानि ब्रतानि पुनः पुनरभ्यसनीयानीत्यर्थः । अथैतेषु यत्प्रथम बाल- सामाणिकवतं तद्भाव्यते-तत्र समस्य-रागद्वेषरहितस्य आयो लाभः समायः, स प्रयोजनमस्य क्रियानुष्ठानस्येति प्रबोषजन्ये
सामायिक, तद्रूपं यद्वतं तत्सामायिकत्रतमुच्यते । तचैवं॥१८॥
सामाइअमिह पढम, सावजे जत्थ बजिउं जोगे। समणाणं होड समो, देसेणं देसविरओ वि ॥५६॥
व्याख्या-इह सामायिकं नाम प्रथम शिक्षाव्रतं भवति, यस्मिन् सामायिके कृते सति देशविरतोऽपि साव६ यान्मनोबाकायव्यापारान् वर्जयित्वा सर्वविरतानां सदृशो भवति। कथमित्याह-देशेन देशोपमया, यथा चंद्रमुखी
ललना, समुद्र इव तडाग इति । इतरथा स्वस्त्येव साधुश्राद्धयोर्महान भेदः। तथाहि-साधुरुत्कर्षतो द्वादशांगीमप्यधीते, श्राद्धस्तु षड्जीवनिकायाध्ययनमेव । पुनः साधुरुत्कर्षतः मर्वार्थसिद्धविमानेऽप्युत्पद्यते, श्राद्धस्तु द्वादशे कल्पे एव । तथा माधोप॑तस्य सुरगतिः सिद्धिगतिर्वा स्यात, श्राद्धस्य तु सुरगतिरेव । पुनः साधोश्चत्वारः संज्व-| लनकषाया एव कषायवर्जितो वाऽसौ स्यात, श्राद्धस्य तु अष्टौ प्रत्याख्यानाधरणाः संज्वलनाश्च [चत्वार-श्चत्वारः] स्युः पुनः साधोः पंचानां व्रतानां समुदितानामेव प्रतिपत्तिः, श्राद्धस्य तु व्यस्तानां समस्तानां वा इच्छाऽनुसारेण
Jain Education Interati
For Private & Personal Use Only
O
ww.jainelibrary.org