SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ न बिनलाभ दयाऽर्थ' तदा पुनः श्वशुरेण मरोषमूचे- तव चेजीवदया पालनीया भवेत्तर्हि पितृगृहे गच्छ । तयोक्तं-'कुलटेः15 द्वितीय |वैकाकिनी तु न ब्रजामि, सकुटुंबेन पितृगृहे मोच्या ।' ततः सकुटुंबः श्वशुरस्तामादाय मृगपुरं प्रति चलितो, परि प्रकाशे विरचिते मार्ग चैकस्मिन् ग्रामे श्वशुरपक्षीयैः प्राघूर्णकभक्त्यर्थ रात्रौ भोजनं निष्पादितं । ततोः भोजनार्थ सर्वेऽपि समी देशविरवि आत्म-13 भूताः, परं मगसुंदरी स्वनियम स्मरंती भोजनोद्यता न जाता, तदा श्वशुरादयोऽपि शुभमतिप्रादुर्भावात्तदनुप्रबोधान्थे रोधेन न भुक्ताः। ततो यस्य गृहेऽन्नं निष्पन्नं तस्यैव कुटुंबेन तद्रुक्तं मृतं च । ॥१८॥ ॥१८०॥ अथ प्रातस्तान संबंधिनो मृतान् वीक्ष्य श्वशुरादयो यावदितस्ततो विलोकंते तावदन्नस्थाल्यां सर्पशृंखला दृष्टा । हैं तदा सर्वैरचिंति-' रात्रौ हि अन्नपात्रे धूमाकुलः सर्पः पपात, तेनेते मृता' इति । पश्चात् सवैर्वधूः क्षामिता । तयोक्तं-'भो आर्याः! अत एवाहं चुल्हकोपरि चंद्रोदयं बद्धवती, रात्रौ च न भुंजे ।' ततस्तद्वचसा ते सर्वेऽपि प्रतिबुद्धाः, जीवितप्रदानात् साक्षात्कुलदेवीमिव तां मन्वानाः पश्चादागताः । तदुपदेशात् सुश्रावकाश्च संजाताः । ८ ततो मृगसुंदरी धनेश्वरश्च चिरं सम्यग्धर्ममाराध्य प्रांते समाधिना कालं कृत्वा स्वर्गसुखान्यनुभूय युवां जाती। त्वया च प्राग्भवे सप्त चंद्रोदया दग्धास्तदुष्कर्म निंदादिना बहुक्षपित परमंशमात्रं, स्थितं तेनेह सप्तवार्षिको व्या विस्तवाभूत् ।" ततो राजा राज्ञी चेत्थं गुरुमुखात् प्राग्भववृत्तांतश्रवणेन जातिस्मरणमवाप्य संसाराद्विरक्तीभूतौ है। पुत्रं राज्ये न्यस्य प्रव्रज्यां गृहीत्वा प्रांते स्वर्गभाजी जातौ । इल्यनर्थदंडविरमणे मृगसुंदरीकथानकं । एवमन्यरपि सुदृष्टिभिवचुल्हकोपरि चंद्रोदयाप्रदानाद्यनर्थदंडाद्विरमणीयं । अत्र भावना-चिंतेअव्वं च नमो, *CRECAGGA-95%ERN-CHAk5% Jain Education Inter For Private & Personal use only Riwww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy