________________
न
बिनलाभ
दयाऽर्थ' तदा पुनः श्वशुरेण मरोषमूचे- तव चेजीवदया पालनीया भवेत्तर्हि पितृगृहे गच्छ । तयोक्तं-'कुलटेः15
द्वितीय |वैकाकिनी तु न ब्रजामि, सकुटुंबेन पितृगृहे मोच्या ।' ततः सकुटुंबः श्वशुरस्तामादाय मृगपुरं प्रति चलितो, परि
प्रकाशे विरचिते मार्ग चैकस्मिन् ग्रामे श्वशुरपक्षीयैः प्राघूर्णकभक्त्यर्थ रात्रौ भोजनं निष्पादितं । ततोः भोजनार्थ सर्वेऽपि समी
देशविरवि आत्म-13
भूताः, परं मगसुंदरी स्वनियम स्मरंती भोजनोद्यता न जाता, तदा श्वशुरादयोऽपि शुभमतिप्रादुर्भावात्तदनुप्रबोधान्थे रोधेन न भुक्ताः। ततो यस्य गृहेऽन्नं निष्पन्नं तस्यैव कुटुंबेन तद्रुक्तं मृतं च ।
॥१८॥ ॥१८०॥ अथ प्रातस्तान संबंधिनो मृतान् वीक्ष्य श्वशुरादयो यावदितस्ततो विलोकंते तावदन्नस्थाल्यां सर्पशृंखला दृष्टा ।
हैं तदा सर्वैरचिंति-' रात्रौ हि अन्नपात्रे धूमाकुलः सर्पः पपात, तेनेते मृता' इति । पश्चात् सवैर्वधूः क्षामिता ।
तयोक्तं-'भो आर्याः! अत एवाहं चुल्हकोपरि चंद्रोदयं बद्धवती, रात्रौ च न भुंजे ।' ततस्तद्वचसा ते सर्वेऽपि
प्रतिबुद्धाः, जीवितप्रदानात् साक्षात्कुलदेवीमिव तां मन्वानाः पश्चादागताः । तदुपदेशात् सुश्रावकाश्च संजाताः । ८ ततो मृगसुंदरी धनेश्वरश्च चिरं सम्यग्धर्ममाराध्य प्रांते समाधिना कालं कृत्वा स्वर्गसुखान्यनुभूय युवां जाती।
त्वया च प्राग्भवे सप्त चंद्रोदया दग्धास्तदुष्कर्म निंदादिना बहुक्षपित परमंशमात्रं, स्थितं तेनेह सप्तवार्षिको व्या
विस्तवाभूत् ।" ततो राजा राज्ञी चेत्थं गुरुमुखात् प्राग्भववृत्तांतश्रवणेन जातिस्मरणमवाप्य संसाराद्विरक्तीभूतौ है। पुत्रं राज्ये न्यस्य प्रव्रज्यां गृहीत्वा प्रांते स्वर्गभाजी जातौ । इल्यनर्थदंडविरमणे मृगसुंदरीकथानकं ।
एवमन्यरपि सुदृष्टिभिवचुल्हकोपरि चंद्रोदयाप्रदानाद्यनर्थदंडाद्विरमणीयं । अत्र भावना-चिंतेअव्वं च नमो,
*CRECAGGA-95%ERN-CHAk5%
Jain Education Inter
For Private & Personal use only
Riwww.jainelibrary.org