SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ २: द्वितीय भिर्देशना दत्ता, ततो देशनान्ते ताभ्यां रोगोत्पत्तिकारणे पृष्टे सति गुरवः प्रोचुः-"भो राजन् ! प्राग्भवोपार्जित. जिनलाभदुष्कर्मोदयतस्ते शरीरे महारोगः समुत्पन्नस्तत्स्वरूपं चेदं प्रकारे सरि वसंतपुरे मिथ्यात्वमोहितमतिर्देवदत्तनामा व्यवहार्यवसत् , तस्य धनदेव १ धनदत्त २ धनमित्र ३ धनेश्वर देशविरवि विरचिते मात्म४ नामानश्चत्वारः पुत्रा आसन् । तेषु धनेश्वरोऽन्यदा व्यवसायार्थ मृगपुरं ययौ । तत्र च पुरे एको जिनधर्मपाल ॥१७॥ प्रबोधग्रन्थे । नपरो जिनदत्तनामा श्रेष्ठी वसति स्म । तस्य मृगसुंदरी नाम कन्यका । सा च बाल्ये एव गुरुसमीपेऽभिग्रहत्रयं । ॥१७९॥ जग्राह-जिनं पूजयित्वा १ साधुभ्यो दानं च दत्त्वा २ अहं भोक्ष्ये, रात्रौ च न मुंजे ३ इति । अथान्यदाऽत्यद्भतरूप शालिनी तो मृगसुदरी विलोक्य स धनेश्वरो वणिकपुत्रस्तस्यां दृढानुरागो जातः, परं मिथ्याष्टित्वात्तस्मै श्रेष्ठिना कन्या न ददे । ततः स कपटश्रावकीभूय तां कन्यां परिणीय क्रमेण स्वपुरं जगाम । तत्र च धर्मेय॑या स मिथ्यामतिस्तस्या जिनपूजादिधर्मकृत्यं निषिद्धवान् । तदा स्वनियमे स्थिरचित्तायास्तस्या उपवासत्रयं जातं, चतुर्थे च दिने गृहद्वारमुपागतेभ्यो गुरुभ्यस्तया स्वनियमरक्षणोपायः पृष्टः, गुरुभिगुणागुणं विचार्य प्रोक्तं- हे भद्रे ! त्वं चुल्हकोपरि चंद्रोदयं बनीयाः, तेन पंचसाधुपतिलाभनात्पंचतीर्थनमस्करणाच यादृशं फलं जायते तादृशं ते भविष्यति।' ततस्तया गुर्वाज्ञया तथैव कृतं । तदा श्वशुरादिभिः 'किमपि कार्मणमनया कृतमिति' विचिंत्य धने. श्वराय स विचारः प्रोक्तः, तेन च क्रोधात्स चंद्रोदयो ज्वालितः। तया द्वितियो बद्धः, सोऽपि तथैव ज्वालितः, एवं सप्त दग्धयः । ततः तत्स्वरूपं दृष्ट्वा खिन्नेन श्वशुरेणोक्तं-' हे भद्रे ! किमर्थोऽयं प्रयासः ? ।' तयोक्तं-'जीव SHAKASH Jain Education Intema For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy