SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ द्वितीय परि देशविरवि मनथंदेड इति १ तथा पापहेतुत्वात्पा-कृष्यादिकर्म, तस्य दाक्षिण्यस्थानं विना य उपदेशः स पापोपदेशः२। जिनलाभ- हिंसनशीलं हिनं विषानिहलशस्त्रादि, तस्य दानंदाक्षिण्यस्थानं विना असंयताय समर्पणं हिंस्रदान ३ विरचिते मद्यादिः,तेन तस्य वा आचरितमाचरणं प्रमादाचरितं,तच्च सप्तव्यसनजलकेलितरुशाखादिसमाश्रितदोलाखेलनकु कुटादिजीवयोधनकुशास्त्राभ्यासविकथाकरणादिरूपं ज्ञेयं । यद्वा प्रमादाचरितमालस्यव्याप्तत्वं, तच्चाशोधितधनप्रबोषान्थे &धान्यजलादिव्यापारणेन चुल्हकाद्युपरि चंद्रोदयाप्रदानेन अनाच्छादितप्रदीपचुल्हकघृतदध्यादिभाजनधारणादिना ॥१७७॥ | च स्वपरजीवोपघातकत्वादियनर्थकारणमवसेयं ४ । II अत एव श्रीपरमगुरुभिः श्राद्धगृहे सप्त गलनानि नव चंद्रोदयाश्च प्रोक्ताः संति । तथाहिसुद्धे सावयगेहे, हवइ गलणाइ सत्त सविसेसं । जलमिट्ट१ खार २ आछण ३,तकं ४ घी ५ तिल्ल ६ चुण्णायं ७ ॥५३॥ स्पष्टा, नवरं चूर्ण पिष्ट, तस्य गलनकं चालन्यादि। उपलक्षणाहुग्धादेरपि गलनकमवश्यं धार्य । चंद्रोदयास्तु जलस्थान १ उदूखल २ घरट्ट ३ चूल्हक ४ इन्धनभूमि५दधिमथनस्थान भोजनभूमि ७शयनस्थान ८ देवाश्रयाणां ९ उपरिभागे नवीनश्लक्ष्णवस्त्रनिष्पन्ना नवसंख्याकाः श्रावकेणावश्यं धार्याः, अन्यथाऽनर्थदंडः स्यादिति । एभिलक्षणेश्चतुर्दा चतुष्पकारः मोऽनर्थदंडो यन्मुच्यते त्यज्यते तत्तृतीयं गुणवतं भवेदिति गाथार्थः। अथास्यानर्थदंडस्य विशेषेण त्याज्यत्वं दर्श्यतेप्रायो गृहिभिर्वर्व्यः, शक्त्यनुसारेण चार्थदंडोऽपि । कथमधिगतपरमार्था, अनर्थदंडं प्रयुजते ॥ ५४॥ ॥१७७॥ CAMECTROCCARALI %%%%%%% % A %% Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy