________________
द्वितीय
परि
देशविरवि
मनथंदेड इति १ तथा पापहेतुत्वात्पा-कृष्यादिकर्म, तस्य दाक्षिण्यस्थानं विना य उपदेशः स पापोपदेशः२। जिनलाभ- हिंसनशीलं हिनं विषानिहलशस्त्रादि, तस्य दानंदाक्षिण्यस्थानं विना असंयताय समर्पणं हिंस्रदान ३ विरचिते
मद्यादिः,तेन तस्य वा आचरितमाचरणं प्रमादाचरितं,तच्च सप्तव्यसनजलकेलितरुशाखादिसमाश्रितदोलाखेलनकु
कुटादिजीवयोधनकुशास्त्राभ्यासविकथाकरणादिरूपं ज्ञेयं । यद्वा प्रमादाचरितमालस्यव्याप्तत्वं, तच्चाशोधितधनप्रबोषान्थे &धान्यजलादिव्यापारणेन चुल्हकाद्युपरि चंद्रोदयाप्रदानेन अनाच्छादितप्रदीपचुल्हकघृतदध्यादिभाजनधारणादिना ॥१७७॥ | च स्वपरजीवोपघातकत्वादियनर्थकारणमवसेयं ४ । II अत एव श्रीपरमगुरुभिः श्राद्धगृहे सप्त गलनानि नव चंद्रोदयाश्च प्रोक्ताः संति । तथाहिसुद्धे सावयगेहे, हवइ गलणाइ सत्त सविसेसं । जलमिट्ट१ खार २ आछण ३,तकं ४ घी ५ तिल्ल ६ चुण्णायं ७ ॥५३॥
स्पष्टा, नवरं चूर्ण पिष्ट, तस्य गलनकं चालन्यादि। उपलक्षणाहुग्धादेरपि गलनकमवश्यं धार्य । चंद्रोदयास्तु जलस्थान १ उदूखल २ घरट्ट ३ चूल्हक ४ इन्धनभूमि५दधिमथनस्थान भोजनभूमि ७शयनस्थान ८ देवाश्रयाणां ९ उपरिभागे नवीनश्लक्ष्णवस्त्रनिष्पन्ना नवसंख्याकाः श्रावकेणावश्यं धार्याः, अन्यथाऽनर्थदंडः स्यादिति । एभिलक्षणेश्चतुर्दा चतुष्पकारः मोऽनर्थदंडो यन्मुच्यते त्यज्यते तत्तृतीयं गुणवतं भवेदिति गाथार्थः।
अथास्यानर्थदंडस्य विशेषेण त्याज्यत्वं दर्श्यतेप्रायो गृहिभिर्वर्व्यः, शक्त्यनुसारेण चार्थदंडोऽपि । कथमधिगतपरमार्था, अनर्थदंडं प्रयुजते ॥ ५४॥
॥१७७॥
CAMECTROCCARALI
%%%%%%%
%
A
%%
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org