SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ जिनलाभ'सरि विरचिते आत्म प्रबोधग्रन्थे ॥१७५॥ Jain Education Inter पलक्षणं । अनाकरे तु दंतादेर्ग्रहणे विक्रयणे च न दोषः ३ । लाक्षावणिज्यं प्रसिद्ध, उपलक्षणं चेदं नीलीमनःशीलादीनां सुलितधान्यादेव ७ । घृततैलसुरामधुवसादिविक्रयो रसवाणिज्यं ८ । शृंगिक कालक्रेटादिविक्रयो विषवाणिज्यं, इदं हि जीवघातक शस्त्रायो हरितालादीनामप्युपलक्षणं ९ । दासीगवाश्वमहिषोष्ट्रादिविक्रयः केशवाणिज्यं १० । तिलेश्वादीनां यंत्र: पीडनं यंत्रपीडनं ११ । गोतुरगादीनां षंडत्वापादननासावेधन कर्णकंचलादिच्छेदनं निलांछनकर्म १२ । तृणादिवृद्धयै क्षेत्रादिशोधनाय वा वह्नेज्वलनं दवदानं १३ । गोधूमादेवपनार्थ [पानार्थं] वा सरोद्रहादिशोष प्रतीतः १४ । असत्यो दुःशीला दास्यादयस्तासां पोषणमसतीपोषः, इदं च शुकसारिकाश्वानमार्जारमयूराद्यधर्मप्राणिपोषणस्योपलक्षणं १५ । एतानि निबिडकर्मबंधहेतुत्वात्समय भाषया कर्मादानानीत्युच्यते । न केवलमेतान्येव त्यजति, अन्यदपि खरं क्रूराध्यवसायसाध्यं कर्म कोट्टपालगुप्तिपालत्वादिकं त्यजति । अल्पसावद्येनैव कर्मणा निर्वहतीत्यर्थः । किं च इयरं पि हु सावज्जं, पढमं कम्मं न तं समारभइ । जं दद्रूण पथइ, आरंभे अविरओ लोओ ॥ ५० ॥ व्याख्या -- श्रावक इतरदनिषिद्धमपि तत्सावद्यं गृहारंभग्रामांतरगमनशकटखेटनादिकं कर्म अन्येभ्यः प्रथमं न समारभते, तत्किमित्याह यत्कर्म क्रियमाणं दृष्ट्वा अविरतोऽयतनापरो लोक आरंमे तत्कर्मकरणे प्रवर्त्तते, एतावता | यदा तुल्यकार्यकर्त्तारो बहवः समुदिता भवति तदाऽयं विधिर्द्रष्टव्यः, प्रथमप्रारंभकत्वेन सकलकृतारंभहेतुत्वमस्य मा भूदिति । इत्युक्तं कर्मतो भोगोपभोगवतं । ननु प्राक् भोगोपभोगशब्दवाच्या अन्नस्यादयः प्रोक्तास्तेषामेव च For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूपं ॥ १७५ ॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy