SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ जिनलाम त्रिीन 'परि विरचिते बात्मप्रबोधान्ये ॥१७॥ ASALASAA तादृश्या मया सह त्वमात्मानं सफलय, मयि तुष्टायां प्राणिनामर्थकामौ सुलभौ स्तः.मयि रुष्टायां तु सद्यो वधंब. धावेव स्यातां।" इत्थं कामग्रहग्रस्तया तया लोभितः क्षोभितश्चापि वंकचूलः स्वकृतं तृतीयं नियमं स्मरन् तां नत्वा जगाद-'हे मातस्त्वं मम पूज्याऽसि, मयि वन्ये तस्करे राजवल्लभायास्तव का स्पृहा ?' सा प्रोचे-' अरे प्रकाशे वाचाल ! पाल! मयि कामुक्यां मातृसंबधं योजयन् त्वं किं न लजसे?, अथ चेन्मद्वाक्यं न मन्यसे तर्हि अद्य त्व देशविरति दुपरि यमो रुष्टः।' इत्थं तया विविधवचोयुक्त्या भायितोऽपि स यावन्न चुक्षोभ तावत्क्रोधाकुला सा नवैर्निजदेहं विदार्योच्चैः पूच्चकार । अयं च सर्वोऽपि वृत्तातो गृहद्वारं संप्राप्तेन राज्ञा कपाटविवरे कर्ण संस्थाप्य स्वयं शुश्रुवे । | तावत्कलकलारावे जाते सति जाग्रतो द्वारपालकाः शस्त्राणि गृहीत्वा धाविताः। तदा राज्ञा मंदस्वरेण तेभ्यः प्रोक्तं| भो! निरपराधोऽयं तस्करः, सांप्रतं ईषध्ध्वा यत्नेन रक्षणीयः, प्रातःकाले च सभायां ममाग्रे आनेतव्यः'तैरपि तथेति प्रतिपन्नं । ततो राज्ञा संतप्तचेतसा तादृशं स्वमहिषीवृत्तांतं चिंतयता कथंचित् सा रात्रिरतिक्रांता । अथ प्रातःसमये आरक्षकैःस श्लथबंधनैर्बध्वा नृपाग्रेश्रानीतः,नृपेण च साक्षेपं पृष्टः सन् स स्पष्टतया सर्वमपि यथावस्थित है। वृत्तांत राज्या मधुरवाण्याऽहंजल्पित इत्येतत्पर्यतमुक्त्वा मौनमभजत्। ततो विज्ञातपरमार्थो राजा तुष्टमानसः सन् | एनं सत्कृत्य भूरिमुदा चालिंग्य प्रोवाच-'हे सत्पुरुष! तव साहसेनाहं तुष्टोऽस्मि,तत एषाऽग्रमहिषी मया तुभ्यं प्रसा|दिता, त्वमेना गृहाण ।' स प्रोचे-'राजन् ! या ते पट्टराज्ञी सा मे ध्रुवं माता, तस्मादेतद्वचः पुनर्न वाच्यं ।' ततो | राज्ञा शूलारोपणाद्युपदेशेन बहुधा क्षोभितोऽप्यसौ यदा नियमान्न चलितस्तदाऽस्य धीरत्वेनातिसंतुष्टो राजा एनं HOT9364-9-%CANA +CESS N ww.jainelibrary.org Jain Education Intel For Private & Personal Use Only
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy