________________
द्वितीय
मात्म
भवत्साहाय्याद्यमियत्कालं सुखं स्थिताः। अथ यदि तुभ्यं रोचते तर्हि
चिद ब्रूमः।' तेनोक्तंजिनलाभ
| 'भगवन् ! यादृग्मया सुखेन पालयितुं शक्यते तादृशेनैव वचसा मयि प्रसादो विधीयतां ।' तदा गुरुभिरुक्तं-12 सरि
'यस्याभिधानं केनापि न ज्ञायते तत्फलं त्वया न भक्षणीयं १, तथा कहिचित्परं प्रहर्तुमिच्छता सप्ताष्टौ पदानि विरचिते अपसर्त्तव्यं २, तथा राज्ञः पट्टदेवी मातृवद्गणनीया ३, तथा वायसामिषं कदापि न भक्षणीयं ४, एते चत्वारो
देशविवि ऽप्यभिग्रहास्त्वयैकचित्तेन पालनीयाः, एतत्पालने तवोत्तरोत्तरं महालाभो भावी।' ततः सोऽपि गुरुवचसा नम्री. प्रबोधग्रन्थे
भूतः सन् महाप्रसाद इत्युक्त्वा आत्मोपकारिणस्तान् चतुरोऽपि नियमान् गृहीत्वा स्वस्थानमायातः । गुरवोऽपि ॥१६॥ ॥१६॥
विहारं कृत्वाऽन्यत्र गताः। | अथैकदा ग्रीष्मर्ती स पल्लीपतिभिल्लसेनापरिवृतः सन् कंचिद्ग्रामं हंतुमचलत् , परं कुतोऽपि तवृत्तांतम
वगम्य स ग्रामः पूर्वमेव पलाय्य गतः । तदा वंकचूलः सपरिच्छदो व्यर्थीभृतपरिश्रमः क्षुधातृषाभिभूतश्च सन् ट्रामध्याह्न ततो व्यावृत्त्याटव्यां कस्यापि तरोरधस्तान्निषण्णः । तत्र च क्षुधापीडितैः कियद्भिर्भिल्लैरितस्ततो भ्रमद्भिः
कापि निकुंजे सुरभिगंधिसद्वर्णपरिपक्कफलैनम्रीभूतं किंपाकतरं वीक्ष्य सद्यस्तत्फलानिसमादाय वंकचूलाग्रे दौकितानि । तेन च स्वनियमं स्मृत्वा तन्नाम पृष्टं । तैरुक्तं-'स्वामिन्नेषां नाम तु केनापि न ज्ञायते, परं स्वादुत्वमधिकं विद्यतेऽतो भक्षणीयानि ।' तेनोक्तं-अज्ञातं फलमहं नामामि, ममार्य नियमोऽस्ति ।' ततः पुनस्तैः साग्रह प्रोचे-स्वामिन् ! सौस्थ्ये नियमाग्रहः क्रियते, सांप्रतं प्राणसंदेहे कोऽयं नियमाग्रहः, तस्मादेतानि भक्षय ।' इति
Jain Education Interne
For Private & Personal use only
www.jainelibrary.org