________________
आत्मबोधो विभाव्यते. इत्यनेन सूच्यते. तत्रात्मबोधस्वरूपं वाच्यं, ग्रंथोऽयं वाचक इत्याद्यत्र बहुवक्तव्यमस्ति,
तत्सुधीभिः स्वयमेव ग्रथान्तरेभ्योऽवसेयं, ग्रन्थगौरवभिया इहानुक्तत्वादिति.. आत्म
प्रथमः प्रबोधन | अथ प्राक् सामान्यत उपदर्शितमभिधेयमेव विविच्य दय॑ते. प्रकाशमायं वरदर्शनस्य । ततश्च देशाद्विरतेदि-18
प्रकाशे ॥२॥ तीयं ॥ तृतीयमस्मिन् सुमुनिव्रतानां । वक्ष्ये चतुर्थं परमात्मतायाः॥१॥ वरदर्शनस्येति सम्यग्दर्शनस्येत्यर्थः, अ-13 सम्यक्त्व तस्मिन्निति ग्रंथे इति शेषः. एतेन परस्परसुसम्बद्धसम्यक्त्वादिस्वरूपप्रतिपादकप्रकाशचतुष्टयोपनिबद्धोऽसावात्मा स्वरूपं
प्रबोधग्रंथ इति सूचितं, अथास्याधिकारिणः प्रदश्यन्ते-न संत्यभव्या न हि जातिभव्या । न दूरभव्या बहुसंस-12
तित्वात् । मुमुक्षवोऽभूरिवभ्रमा हि । आसन्नभव्यास्त्वधिकारिणोऽत्र ॥२॥ इदमत्र तात्पर्य, इह तावदुरंता-18 I नंतचतुर्गतिस्वरूपप्रसारिसंसारे प्रशस्तसमस्तजगजंतुचित्तचमत्कारकारिपुरंदरादिसुंदरसुरासुरनिकरविरचितम-15
कृष्टाष्टमहापातिहार्यादिनिःशेषातिशयसमन्वितेन जगद्गुरुणाश्रीवीरजिनेंद्रेण निखिलघनघातिकर्मदलपटलव्यपचमसमुदभूतसकललोकालोकलक्षणलक्ष्यावलोकनकुशलविमलकेवलज्ञानबलेन त्रिविधा जीवा विनिर्दिष्टाः,
तथाहि-भव्या १ अभव्या २ जातिभच्याश्च ३, तत्र ये जीवाः कालादिसमवायसामग्री संपाव्य स्वशक्त्या सकHलकर्माणि क्षपयित्वा मुक्तिं ययुांति यास्यति च, ते सर्वेऽपि कालत्रयापेक्षया भव्या इति व्यपदिश्यन्ते. ये पुन-1
जीवाः सत्यामपि आर्यक्षेत्रादिसामग्यां तथाविधजातिस्वभावत एव सर्वदा तत्वश्रद्धानवैकल्यात्कदापि मुक्ति न गता न गच्छंति न गमिष्यति च ते अभव्या इत्युच्यते. मुक्तिगमने हि मूलकारणं सम्यक्त्वमेवास्ति. यद
Jain Education Inten
For Private & Personal use only
Jawww.jainelibrary.org