SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आत्मप्रबोधग्रन्थे 26% प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥१॥ ॥ श्रीजिनाय नमः॥ ॥ अथ श्रीआत्मप्रबोधः प्रारभ्यते ॥ ( कर्ता श्रीजिनलाभसूरिः) अनंतविज्ञानविशुद्धरूपं । निरस्तमोहादिपरस्वरूपम्।नरामरेंद्रेः कृतचारुभक्तिं । नमामि तीर्थेशमनंतशक्तिम्।। अनादिसंबद्धसमस्तकर्म-मलीमसत्वं निजकं निरस्य । उपात्तशुद्धात्मगुणाय सद्यो। नमोऽस्तु देवार्यमहेश्वराय॥२ जगत्रयाधीशमुखोद्भवायावाग्देवतायाः स्मरणं विधाय॥विभाव्यतेऽसौ स्वपरोपकृत्याविशुद्धिहेतुः शुचिरात्मयोधः३३ ____ अथ तावद् ग्रंथादौ संक्षिप्तरुचिनापि प्रायः शिष्टसमयसमाचरणाय समाप्तिप्रतिबंधकीभूतप्रभूतप्रयूहव्यू: हव्यपोहाय चाऽत्यंताध्यभिचारि समुचितेष्टदेवस्तवादिस्वरूपं भावमङ्गलमवश्यं कर्त्तव्यमिति विभाव्येहापि शास्त्रादौ समस्ततीर्थेशप्रणतिपूर्वकासन्नोपकारकशासनाधीश्वरश्रीवीरपरमेश्वरनमस्कारकरणवाग्देवतास्मरणस्वरूपं भावमङ्गलमाश्रीयते, तथा श्रोतृजनप्रवृत्यर्थ प्रयोजनाभिधेयसम्बन्धत्रितयमपि नियमाद्वाच्यं, आत्मज्ञानस्य निःश्रेयसप्रापकत्वेन सर्वेषामन्युपकारकत्वादत्र स्वपरोपकृत्यै इत्येतत्पदेन स्वपरोपकाररूपं प्रयोजनं निर्दिश्यते. तथात्मबोध इत्यनेनातिविशुद्धात्मज्ञानमार्गोऽभिधेयतया निरूप्यते. तथा सबन्धस्तु वाच्यवाचकभावादिः स ASSESC+ - FF Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy