________________
आत्मप्रबोधग्रन्थे
26%
प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥१॥
॥ श्रीजिनाय नमः॥ ॥ अथ श्रीआत्मप्रबोधः प्रारभ्यते ॥
( कर्ता श्रीजिनलाभसूरिः) अनंतविज्ञानविशुद्धरूपं । निरस्तमोहादिपरस्वरूपम्।नरामरेंद्रेः कृतचारुभक्तिं । नमामि तीर्थेशमनंतशक्तिम्।। अनादिसंबद्धसमस्तकर्म-मलीमसत्वं निजकं निरस्य । उपात्तशुद्धात्मगुणाय सद्यो। नमोऽस्तु देवार्यमहेश्वराय॥२ जगत्रयाधीशमुखोद्भवायावाग्देवतायाः स्मरणं विधाय॥विभाव्यतेऽसौ स्वपरोपकृत्याविशुद्धिहेतुः शुचिरात्मयोधः३३ ____ अथ तावद् ग्रंथादौ संक्षिप्तरुचिनापि प्रायः शिष्टसमयसमाचरणाय समाप्तिप्रतिबंधकीभूतप्रभूतप्रयूहव्यू: हव्यपोहाय चाऽत्यंताध्यभिचारि समुचितेष्टदेवस्तवादिस्वरूपं भावमङ्गलमवश्यं कर्त्तव्यमिति विभाव्येहापि शास्त्रादौ समस्ततीर्थेशप्रणतिपूर्वकासन्नोपकारकशासनाधीश्वरश्रीवीरपरमेश्वरनमस्कारकरणवाग्देवतास्मरणस्वरूपं भावमङ्गलमाश्रीयते, तथा श्रोतृजनप्रवृत्यर्थ प्रयोजनाभिधेयसम्बन्धत्रितयमपि नियमाद्वाच्यं, आत्मज्ञानस्य निःश्रेयसप्रापकत्वेन सर्वेषामन्युपकारकत्वादत्र स्वपरोपकृत्यै इत्येतत्पदेन स्वपरोपकाररूपं प्रयोजनं निर्दिश्यते. तथात्मबोध इत्यनेनातिविशुद्धात्मज्ञानमार्गोऽभिधेयतया निरूप्यते. तथा सबन्धस्तु वाच्यवाचकभावादिः स
ASSESC+
-
FF
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org