SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ जिनलाभ सूर विरचिते आत्म प्रबोधग्रन्थे ॥१६२॥ Jain Education Interns ग्रहो भवतीत्यर्थः । अथात्र व्रते व्यतिरेकेण दृष्टांतो दर्श्यते करुणावल्लीची, जइ कुव्वंता दिसासु परिमाणं । राया असोगचंदो, ता नरए नेव निवडतो ॥ ४ ॥ थार्थः स्पष्टः, नवरं तप्तायोगोलककल्पस्य गृहिणोऽपरिमित भूमंडले भ्रमणनिषेधेनास्य व्रतस्य करुणावल्लीबीजता भावनीया । इह गाथा सूचितोऽशोकचंद्रवृत्तांतस्त्वेवं पायां नगर्यां श्रीश्रेणिकनृपपुत्रो अशोकचंद्रो नाम राजाऽभूत् । अस्य च दुस्वप्न सूचितत्वेन मात्रा जन्मसमये बहिस्त्याजितस्यैकांगुलिका कुर्कुटधा [भद्रितत्वात्] कूणिता आसीत्, तेनासौ नाम्ना कुणिकोऽपि न्यगद्यत । अन्यदातन्त्र श्रीवीर स्वामी समवसृतः, तदाशोकचंद्रो जंगमकल्पतरोरिव श्री त्रैलोक्यनाथस्यागमनं निशम्य महोत्सवेन वंदनार्थं जगाम । स्वामीना देशना दत्ता, ततो देशनांते स प्रभुं पप्रच्छ-'स्वामिन्! ये चक्रिणोऽपरित्यक्तभोगाः संतो त्रियंते ते कां गतिं गच्छति । । ' स्वामी ऊचे..' तेषां प्रायः सप्तमनरकपृथ्वीगतिरस्ति ।' नृपोऽवादीत्- 'तर्हि मयाऽपि तत्रैव गंतव्यं । ' स्वामिनोक्तं-' न हि त्वं चक्रवर्त्स्यसि, अतः सा गतिस्तव कुतोऽस्तु ?, त्वं तु षष्ठनरकपृथिव्यां यास्यसि । ' तदा स आत्मानं चक्रिणं मन्वानो जगाद - ' स्वामिन् ! अहं न चक्रीति कथं श्रद्धीयते ?, यतो मदीयाऽपि सेना ने कैर्हस्त्यश्वरथानां लक्षैर्भटानां कोटिभिश्च सकलं जगदुद्धर्तुं संहर्तुं वा समर्था विद्यते । तथा बहवः संबाधद्रोणखेट कर्बटपत्तनपुराकरादयो मम करदायिनो वर्त्तन्ते, तथा मम निरंतरव्यापारेऽपि अक्षीयमाणा भूयांसो निधयः संति, तथाऽतिप्रचंडो मदीयः प्रतापः सर्वमपि शत्रुवर्गमाक्रम्य स्थितोऽस्ति । अथ मम किं न्यून For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूप ॥ १६२॥ w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy