SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ SARAN नकं । एवमन्यैरपि भव्यप्राणिभिविवेकं हृदि निधाय परिग्रहप्रमाणविधाने समुद्यतर्भवितव्यं, लोभादेश्व त्यागो जिनलाभ विधेयः, येनोभयलोकेऽभीष्टसमृद्धिसिद्धिः संपद्यते । अत्र भावनागाथा-जह जह अण्णाणवसा, धणधन्नपरिग्गहं बहुं कुणसि । तह तह लहुं निमजसि, भवे भवे भरियतरिव्व ॥१॥ जह जह अप्पो लोभो, जह जहं अप्पो सरि द्वितीय प्रकावे विरचिते परिग्गहारंभो। तह तह सुहं पवइ, धम्मस्स य होइ संसिद्धी॥२॥ तम्हा परिग्गहं उ-जिमऊण मूलमिह देशविरति आत्म- सव्वपावाणं । धन्ना चरणपवना, मणेण एवं विचिंतिजा ॥३॥ इति भावितं पंचम व्रतं ५। एतानि पंच महाव-II खरूप प्रबोधग्रन्थे तापेक्षया लघुत्वादणुव्रतान्युच्यते । 31॥१६॥ ॥१६॥ । अतः परं त्रीणि गुणव्रतानि वाच्यानि । तानिच अणुव्रतानां गुणायोपकाराय वर्तते इति गुणव्रतान्युच्यते । भवति हि अणुव्रतानां गुणवतेभ्य उपकारो, दिक्प्रमाणादिना हिंसादिनिषेधात् । अथ तेषु गुणवतेषु यत्प्रथम दिकप्रमाणवतं तद्भाव्यते-ऊधिस्तियग्दिक्षु गमनमाश्रित्य यत्प्रमाणं क्रियते, सर्वास्वपि दिक्षु सर्वेणापि जन्मना मया प्रत्येकमेतावती भूमिराक्रमणीया नाधिकेति तद्दिक्प्रमाणव्रतमुच्यते । न च वाच्यं दिक्प्रमाणे कृते को गुण ? इति, एतत्करणे हि लोभनिग्रहरूपस्य महागुणस्य संभवात् । तथाहि-- भुवणक्कमणसमत्थे, लोभसमुद्दे विसप्पमाणंसि । कुणइ दिसापरिमाण, सुसावओ सेउबंधं व ॥४४॥ व्याख्या-भुवनाक्रमणसमर्थे त्रिभुवनप्लावनक्षमे लोभसमुद्रे विसर्पति सति सुश्रावको दिक्प्रमाणं तत्पू. हैरप्रतिघातसमर्थ सेतुबंधमिव करोति, नियमितक्षेत्रात्परतो महालाभेऽपि गमनाभावात् । अनेन व्रतेन लोभनि JainEducation Intem For Private & Personal use only a w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy