________________
बिनलाभ
मरि हा
विरचिते
द्वितीय ला प्रकाशे
देशविरवि | स्वरूप
आत्म
प्रबोधग्रन्थे ॥१६॥
किमपि न्यूनत्वं नास्ति, परमस्य हृदये विवेकस्यात्यंतन्यूनता दृश्यते, सचेत् समायाति तर्हि सर्वमपि कार्य सिद्धय ति' इति विचिंत्य स्वपतये उक्तं-'स्वामिन् ! भवता शीघ्रं गत्वा देवपार्वं विवेको मार्गणीयः।' सोऽपि वधूवचनात्तत्र गत्वा कोत्थलकं प्रसार्य प्रोवाच-'भो देव ! यदि तुष्टोऽमि तर्हि मह्यं विवेकं देहि ।' देवेनापि तस्य दुष्कर्मक्षयोपशमं ज्ञात्वा प्रोक्तं-'भो!सर्वजडत्वोन्मूलकं विवेकरत्नं तुभ्यं दत्तं, अथ स्वगृहं गच्छ।' ततो धनः सम्यग्विवेकं समादाय स्वगृहमागत्य भोजनार्थमुपविष्टः, तदा स्त्रिया तैलमिश्रितकुलत्थाद्यन्नं पुरो मुक्तं, तदू दृष्टा विवेकं विभ्रता धनेनोक्तं-'अस्मद् गृहे ईदृशं दुष्टभोजनं कथं ?।' स्त्रियोक्तं-स्वामिन् ! याहगन्नं भवता आनीय दीयते तागेव मया पच्यते ।' ततो गृहसन्मुखं विलोकयति, तावता स्थाने स्थाने पतितं समंताद्विविधजंतुजा. |लभृतं दरिद्रगृहमिव तद् दृष्ट, तत इत्थं भोजनगृहादिस्वरूपं विलोक्य स चिंतयति स्म-'अहो ! धिग्मामज्ञानिनं, यदेवंविधाचरणेन मया स्वकुलं लज्जितं, धर्मकृत्यमपि न कृतं, इयंतो दिवसा वृथैव नीताः, अधुनाऽपि मद्वयवहारे चेद्द्यतो भवेयं तदरमिति' विचिंत्य प्राक्तनं गृहहद्दादिकं पुनः समादायोपजीविकवर्ग च सर्वमप्याकार्य प्राग्वद्वयवस्थापितवान् । स्वपितृकारितचैत्यस्य तथाऽन्येषामपि जिनचैत्यानां विशेषतः पूजाप्रभावनाद्युत्सवं चकार, अपरमपि दानादिकृत्यं प्रवर्धमानपरिणामैः प्रवर्तयामास, गुरुसंयोगे च परिग्रहपरिमाणं विधायातिरिक्तं द्रव्यं धर्म. स्थानेषु व्यापारितवान् । क्रमेणान्येष्वपि व्रतनियमेषु स उद्यतो पभूव । ततः सर्वमहाजनप्रभृतिलोकर्मन्यमानः प्रवरतरयशोलक्ष्मी बिभ्राणः स घनश्रेष्ठी चिरंश्राद्धधर्मप्रपाल्य सद्गतिभाग्वभूव । इतिपंचमे व्रते धन श्रेष्ठिकथा
ACCARKAKKAct
Jain Education Inter
For Private & Personal use only
Raw.jainelibrary.org