________________
विरचिते
गृहीत्वा उक्तस्वरूपं एव कंचिद ग्राम प्रति सत्वरं व्रजन् स दृष्टिगोचरो जातः । तदा श्राद्धैरुक्तं-स्वामिन् ! एष जिनलाभ- श्रीपतिपुत्रो याति । ' गुरुभिस्तं ताहगवस्थं दृष्ट्वोपकारार्थ स्वपार्श्वस्थमेकं श्रावकं मुक्त्वा स समाहूतः, परं स तत्र
द्वितीय 'परि
स्थ एव प्राह-' अहं तु द्रव्यार्थी, मम गुरुणा सह किमपि कार्य नास्ति ।' एतत् श्रुत्वा लाभं विज्ञाय गुरुभिः | प्रकाशे
है स्वयं तत्र गत्वा प्रोक्तं-'हे आर्य! त्वं श्रीपतिश्रेष्ठिनः पुत्रोऽसि, तवेत्थं धर्मकर्मविमुखत्वं न घटते । अथ यदि लादेशविरवि बात्म
अपरं त्वत्तः किमपि धर्मकार्य न स्यात्तथापि स्वपितृकारितचैत्यस्थितश्रीजिनबिंबस्य वदनकमलं दृष्ट्वा पश्चाद्धो प्रबोशान्थे
खरूपं
॥१५९॥ ॥१५९॥ जनं कार्यमिति नियमं स्वीकुरु ।' तदा स प्राह-'अहं स्वकार्याष्टो भवामि, तस्मादधुना मां मुंचत । अतः परं
भवदुक्तो नियमाप्रमाणं मम' इत्युक्त्वा स स्वकार्ये लग्नः, आचार्या विहृत्यान्यन गताः। अथ स धनश्रेष्ठी किंचिच्छुभोदयात्प्रत्यहं प्रभुवदनकमलं दृष्ट्वा भोजनं करोति स्म । तदा तद्भार्यया चिंतितं- 'तथाविधनिर्विवेकस्यास्य हृदये || यदयं भावः समुत्पन्नस्ततो ज्ञायतेऽस्य कोऽपि शुभोदयो भावी।' अथैकदा ग्रामांतरान्मध्याहे समागतो धनस्त्वरावशाद्देवदर्शनं विस्मृत्य भोजनार्थमुपविष्टः, तावता च तत्स्मृतिर्जाता, तदा स सद्यः समुत्थाय देवगृहे गत्वा यावद्देवदर्शनं चकार तावत्तचैत्ये 'भो ! मार्गयस्व मार्गयस्वेति' ध्वनिः प्रादुर्बभूव । तदा ध्वनिकर्तृजनादर्शनाद्वि-* स्मयमापन्नो धनःप्राह-'कोऽयं जल्पति।' देवेनोक्तं-'अहमेतचैत्याधिष्ठाता श्रीमदहदुपासको देवोऽस्मि, भवतो नियमे दृढत्वं विलोक्य ष्टोऽस्मि, तस्मात्त्वं मार्गय वांछितं वरं ।' धनेनोक्तं-' भार्यामापछय वरं मार्गयिष्ये। एवमुक्त्वा सयो गृहमागत्य भार्या प्रति सर्व तवृत्तांत जगाद । भार्यया चिंतितं- अस्मद्गृहे द्रव्यस्य तु
SUCCCCCC
Jain Education Intem
For Private & Personal use only
Kaw.jainelibrary.org