SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ जिनलामा सरि जनस्वा स्वस्वगृहं प्राप्ताः। तदनंतरं श्रीपतिश्रेष्ठिना स्वनियमितद्रव्यादतिरिक्तं द्रव्यं सद्धर्मस्थानेषु व्यापारयताऽर्हच्चैसत्यनिर्मापणस्य महाफलं विज्ञायकं महज्जिनचैत्यं कारितं, तत्र च शुभमुहूर्ते सत्परिकरोपशोभिता श्रीजिनेंद्रप्र-13 स्थापिता, ततः स प्रत्यहं श्रीजिनपूजां कुर्वन् सत्पात्रेभ्यो भक्त्या दानं प्रयच्छन् क्रमेणायुषि पूणे सति शुभ-II द्वितीय ध्यानेन कालं कृत्वा सद्गति जगाम । तदा स्वजनैः संभूय तदंगजो धननामा तत्स्थाने स्थापितः, परं स लोभग्र प्रकाशे विरचिते देशविरति स्तत्वादतिकृपणो निर्विवेकश्च सन् एवं चिंतयति स्म-'अहो! मत्पित्रा ग्रथिलीभूतेन चैत्यनिर्मापणादिना व्यर्थ बारम|एवायं द्रव्यव्ययो विहितः, अथाहं मूलद्रव्यव्ययकारणानि निवार्य पुनर्नव्यद्रव्योत्पादने प्रयतो भवेयमिति' विचित्य ॥१५८॥ ॥१५८स स्वनिवासगृहव्यतिरिक्तानि सर्वाण्यपि गृहाहादिस्थानानि विक्रीणीते स्म । दासदासीप्रभृत्युपजीविकवर्गमपि सर्व विसृजति स्म । चैत्यपूजामभावनादि सद्धर्मकृत्यान्यपि वर्जयति स्म । स्वयं चैकं जीणं वस्त्रं परिधाय स्कंधे कोत्थलकं गृहीत्वा एकाकी सन् तेलगुडादिक्रयविक्रयार्थ प्रतिग्राम भ्रमति स्म । भोजनसमये च तैलमिश्रितजी. र्णकुलत्यादिनीरसाहारं करोति स्म । अथैवं कुर्वतं तं विलोक्य सुकुलीना सुशीला तद्भार्या बहुधा हितशिक्षां ददौ, परं स लोभादिग्रस्तत्वान्मनागपि न मेने । ततः कियता कालेन त एवाचार्याः पुनस्तत्र समेताः, भव्यजीवाश्च वंदनार्थ गताः । तदा गुरुभिर्देशना दत्ता, श्रावकेभ्यश्च श्रीपतिश्रेष्ठिनः प्रवृत्तिः पृष्टा। श्रावकैरुक्तं-'स्वामिन् ! स| श्रेष्ठी कालधर्म प्राप्तः, सांप्रतं तु तस्य पुत्रो धननामा विद्यते, स च लोभाभिभूतत्वादत्यंतनिर्विवेकत्वेन परित्यक्तजिनपूजादिसकलसद्धर्मकृत्या सन् पशुरिव कालं गमयति । अथ यावदेषा प्रवृत्तिरुक्ता तावदेवैकं कोत्थलकं स्कंधे ACTOCOCCASKAR Jain Education interne For Private & Personal Use Only IMUjainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy