________________
सरि
| परीक्ष्यं [पारिच्छेच रस्नवस्त्रावि धान्यं ब्रीयादिसप्तदशविध, यदाहुः-व्रीहिर्यवो मसूरो, गोधूमो मुद्गमाषति-18
लचणकाः । अणवः प्रियंगुकोद्रव-मकृष्ठका: शालिरादयः ।. १ ॥ किं च कलायकुलत्थौ, शणः सप्तदशापि धान्या बिनकाम
द्वितीय नि इति । ग्रंशंतरे चतुर्विंशतिविधमपि प्रोक्तमस्ति । द्विपदानि कलत्रदासदासीशुकसारिकादीनि । चतुष्पदानि &ा प्रकाशे विरचिते गोमहिष्यश्वोष्ट्रादीनि । कुप्यं शयनासनरयशकटहलमृद्भांडस्थालकच्चोलकादिगृहोपस्कर इति । ननु कथं प्रमाणं देशविशी
आत्म- कुर्यादित्याशक्याह-इच्छानुमानेन स्वकल्पनानुरोधेन । अयं भावा-यदीच्छानिवृत्तिः स्यात्तदा नियमरक्षणे यावान् | प्रबोधान्ये
|परिग्रहः सत्तायामस्ति ततोप्यूनः कार्यः, शेषं धर्मस्थाने नियुंजीत। यद्वा सत्ताऽनुमानेन नियमं गृह्णीयादानंदादिवत् । यदि पुनर्नास्तीच्छानिरोधस्तदा सत्तातोऽप्यधिकं द्विगुणं चतुर्गुणं वा मुत्कलीकृत्य शेषं नियमयेत्। अत्र कश्चिदाह-ननु असतः परिग्रहस्य निषधेन योऽयं व्रतांगीकारः स मरुमरीचिकावारिभिः लानमिव कस्य न हास्या स्पदं स्यात् ? इत्यत्रोच्यते-नैवं, भाग्ययोगेन कालांतरे इच्छानुरूपक्षेत्रादिसंपत्तावपि अधिकस्यारंभस्याभवनात्, असंपतौ वा इच्छानत्यनिरोधाच्चास्त्येव व्रतस्वीकारः सफलः। यदुक्तं-परिमिअमुवसेवंतो, अपरिमिअणंतयं
परिहरंतो । पावइ परंमि लोए, अपरिमिअमर्णतयं सुक्खं ॥१॥ ननु किमनेन परिग्रहपरिमाणेन ?, इच्छावधि५ वस्तु लाभे सति स्वयमेवेच्छा शमिष्यति, भोजने कृते बुभुक्षावत्, इति चेन्न, परिपूर्णसमृद्धिलामे सत्यपि इच्छाया | अतृप्तत्वात् । यदुक्तं-जह जह लहेइ रिदि, तह तह लोहो वि वट्टए बहुओ। लहिऊण दारुभारं, किं अग्गी कह वि विज्झाइ ॥१॥ अथ परिग्रहस्य सकलक्लेशमूलता दर्यते
SCRIBERS
Jain Education Inter
For Private & Personal Use Only
AMww.jainelibrary.org