SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रकाशे जिमलाम मूरि विरचिते मात्मप्रबोधग्रन्थे ॥१५४॥ 'मातस्त्वया युक्तमुक्तं, तथाप्यहं पंचाचारेण स्वपरीक्षणं करिष्ये, एतदर्थे त्वया न निषेध्या।' एवमुक्त्वा सा महा8 सती ननांद्रादिभिर्हस्य मानाऽपि स्नानं कृत्वादेवपूजनगुरुनमनपूर्वकं कूपोपकंठे गत्वा नमस्कारमंत्रमुच्चार्यशासनसुरी / द्वितीय संस्मृत्य सूर्याभिमुखीभूयैवं प्रोवाच-'यदहंजैनी तथा शीलालंकारधारिणी अभूवं तदा चालिन्या कूपाजलं निस्सरतु। इत्युक्त्वा सूत्रतंतुभिर्बद्धां चालीनी कूपे मुक्त्वा तत्क्षणं जलमाचकर्ष । तदैतच्छीलमाहात्म्यं दृष्ट्वा सपरिवारो देशविरवि खरूपं राजा प्रांजलिः सन् पुरोभूयैवमवादीत्-'हे पतिव्रते! पुरीद्वाराण्युद्घाटयसर्व लोकसंकटं च निवारय ।' साऽप्येवं ॥१५४॥ राज्ञोक्ता सती पौरलोकपरिवृता विकसन्मुखनेत्रा बंदिकृतजयजयशब्दा प्रथम दक्षिणस्यां दिशि परिं प्राप्य परमेष्ठिनमस्कारमुच्चरंतो त्रिभिश्चुलकारमाच्छोटयामास । तदा जांगुलीमंत्रजापाद्विषार्तस्य नेत्रे इव पूरकपाटो सद्य उघटेते स्म, व्योम्नि च दुंदुभयो नेदुः, पुरीजनाश्च तां तुष्टुवुः, देवश्च जिनधर्ममाश्रित्य जयजयारावश्चके । तत इत्थं पश्चिमोत्तरप्रतोल्योरपि द्वारद्वयं सामुद्घाट्य तया प्रोक्तं-'मया किलैतानि त्रीणि द्वाराण्युद्घाटितानि, अथ याऽपरांगना सतीत्वस्य गर्व वहैत् सातत्तुर्यद्वारं समुद्घाटयतु, परं तत् कयापि नोद्घाटितं, तच्च द्वारमद्यापि मुद्रितमस्तीति श्रूयते । श्वश्रूननांद्राद्या दुर्जनास्तदानीं श्याममुखा जाताः। तथा स्वस्त्रियः शीलं दृष्ट्वा भमुख शरचंद्रमिव दीप्यमानं जातं। ततः पौरलौकैः स्तूयमानगुणा सा सुभद्रा सती तन्नगरस्वामिना सद्बस्त्रालंकारादिदानपूर्वक महोत्सवेस स्वं सदन प्रापिता । तदा च तया महासत्या प्रतिबोधितः सर्वोऽपि नृपादिलोको जैनधर्म स्वीकृत्य तां सती स्तुत्वा स्वस्थानमगमत् । पश्चात्तापपरेण तत्कुटुंबेनापि तदंतिके जैनधर्मोऽगीकृतः, बुद्ध Jain Education Inten For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy