________________
शतुः । एवं काले याति सति एकदा भक्तपानाद्यर्थं साधवस्तद्गृहमागता आसन् । तदा श्वभूननांद्राचा बुद्धदासं| PI बिनकाम-3/ मोचुः-' भोस्त्वद्वजैनमुनिभिः सार्द्ध रमते । ' स माह-' अहो एवं न वक्तव्यं, यत एषा महासती सकुलीना द्वितीय परि जैनधर्मरक्तास्ति, नषा कुशीला, यूयं धर्ममात्सर्येणवं ब्रूथ, परं युष्माकमेवं वक्तुं न घटते' इति तद्वचः श्रुत्वा
प्रकाशे विरचिते तिमात्सर्य बिभ्राणास्ता विशेषतोऽस्याश्छिद्रान्वेषणं कुर्वति स्म । अथैकदा तद्गृहे भिक्षार्थ साधुरागमत् । तस्य
देशविरति आत्म
| नेत्रे पवनांदोलितं तृणं पपात, परं जिनकल्पिकत्वात् शरीरसंस्कारविमुखः स साधुस्तत्तणं नापनयति स्म, ततो प्रबोधान्थे
॥१५॥ भिक्षां प्रयच्छंती सुभद्रा तस्य चक्षुषि व्यथामाशंक्य जिह्वाग्रेण लाघवात्तत्तृणमाचकर्ष । तदा तस्याः कुंकुमतिलकं मुनिभाले लग्नं । ततो गृहाहहिर्निर्गच्छंतं तं मुनि सतिलकभालं दृष्ट्वा बुद्धदासजननी पुत्रं प्रति दर्शयामास उक्तवती च-' हे वत्स ! वध्वाः शीलं पश्य ।' ततो बुद्धदासोऽपि तदभिज्ञानबलात् तद्वचनं प्रतिपद्य तहिनादेव तस्यां विरक्तो जातः । अथ सा सति पतिं निःस्नेहं ज्ञात्वा मनसिदध्यो-'अहो मन्निमित्तकः श्रीजिनशासने आकस्मिकोऽयमपवादः समुपस्थितः, अथ जीवितन्यागेनापि एतन्मालिन्यं चेदपाकरोमि तर्हि वरं' इति ध्यात्वा एवमभि| ग्रहमकरोत्-, 'यावदिदं मालिन्यं नो दूरीभविष्यति तावत्कायोत्सर्ग न पारयिष्यामीति।' ततो जिनपूजां विधाय |
शामनसुरी मनसि निधाय संध्यायां गृहस्यैकांतदेशे सा कायोत्सर्गेण तस्थौ। तदा सम्यग्ध्यानाकृष्टा शासनसरी | प्रादुर्भूय प्रीत्या तांबभाषे-हे वत्से! त्वत्समाहूताऽहं समेतास्मि, शीघ्र ब्रहि, किं ते समीहितं कुर्वे ।' एतत् श्रुत्वा सुभद्राऽपि कायोत्सर्ग पारयित्वा मुदितमनाः सती तां नत्वा प्राह- हे देवी! शासनस्यायं कत्नंकोऽप
RSSROOMURUCHAR
CONTANGREGAON
Jain Education Inter
For Private & Personal Use Only
O
ww.jainelibrary.org