________________
प्रकाशे
द्वितीय | देशविरवि
खर ॥१४९॥
है॥१॥ अथ यदुक्तं शीलवतां न कुतोऽपि भयं प्रभवति तदेव विशेषत उच्यतेजिनलाभ
जलणो वि जलं जलही, वि गोपयं विसहरा वि रज्जूओ। सीलजुआणं मत्ता, करिणो हरिणोवमा हुति ॥ ३१॥ सरि
स्पष्टेयं, एवं शीलस्य सकलापायविध्वंसकत्वमुपदर्य अथाभीष्टलाभनिबंधनत्वमुच्यते-- विरचिते वित्थरड जसं वाह, बलं च विलसंति विविहरिद्धीओ। सेवंति सुरा सिझंति, मंतविजाय सीलेणं ॥३२॥ आत्म
सुधोधा । अथ शीलस्य सर्वालंकारसारता दर्यतेप्रबोधग्रन्थे
कि मंडणेहि कज्जं, जइ सीलेण अलंकिओ देहो। किं मंडणेहिं कज्जं, जइ सीले हुज्ज संदेहो ॥ ३३ ॥ ॥१४९॥
उत्तानार्था । शीलालंकरणे सति अन्यालंकाराणां चर्वितचर्वणन्यायेनानर्थकत्वात् , शीलं विना तु तेषां भारमात्रफलत्वादिति भावः । ननु भवतु दृढहृदयत्वात्पुरुषाणां सौशील्यं, स्त्रियस्तु तुच्छहृदयाश्चपलस्वभावाः पुरुषपराधीनाश्च, तासु कथं सुशीलत्वं संभवेदिति चेन्मवं, न हि सर्वा अपि स्त्रिय एकस्वभावा एव भवंति, तास्वपि बहूनां मुशीलत्वादिसुधर्मानुष्ठानशालित्वस्य शास्त्रे श्रवणात् , तथाहि-- नारीओ वि अणेगा, सीलगुणेणं जयम्मि विक्खाया । जासिं चरित्तसवणे, मुणिणो वि मणे चमकंति ॥ ३४ ॥
व्याख्या--नार्योऽप्यनेकाः सुभद्रासीताद्रौपद्यादयः शीलगुणेन जगति विख्याताः प्रसिद्धिपात्रं जाताः, यासां चरित्रस्यात्यद्भुताचारस्य श्रवणे सति आस्तामन्यः सामान्यलोकः, मुनयोऽपि मनसि चमत्क्रियते, चमत्कारचिह्न च प्रणामादिकमपि कुर्वति, यहा:-अज्जाओ बंभिसुंदरि-राइमईचंदणापमुक्खाओ । कालत्तए वि जाओ, ताओ
Jain Edannel
For Private & Personal Use Only
A
wjainelibrary.org