SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ जिनलाभ प्रकाश विरचिते मात्मप्रबोधग्रन्ये ॥१४६॥ खरूप तदुपभोगस्यापि सर्वदुराचारशिक्षाया मूलत्वेनेह लोके परलोकेच महादुःखहेतुत्वात्परित्याग एव युक्तः, किं च जंपति महुरवयणं, वयणं दंसंति चंदमिव सोमं । तह वि न वीससिअव्वं, नेहविमुक्काण वेसाणं ॥ २५॥ 8 द्वितीय व्याख्या-यद्यप्येताः श्लक्ष्णीकृतशर्करामिलितदुग्धवत् मधुरं वचनं जल्पंति,तथा चंद्रमिव सौम्यं प्रसन्नं वदनं दर्शयति, तथापि स्नेहविमुक्तानां स्नेहरहितानां वेश्यानां न विश्वसितव्यं, विश्वासो नैव कार्य इत्थर्थः। देशविरति यतः-मा जाणह जह मउअं, वेसाहिअअं समम्मणुल्लावं । सेवालबद्धपत्थर-सरिसं पडणेण जाणिहिसि ॥१॥18 ॥१४६॥ ____ अथ दृष्टांतगर्भ वेश्यानामनासेव्यत्वं दश्यतेतह अम्मापिउमरणं, सोऊणं दण्ह रायपत्ताण । मणसा विन माणिज्जा, दरभिणिवेसाओ वेसाओ ॥ २६ ॥ व्याख्या--द्वयोर्वक्ष्यमाणयो राजपुत्रयोस्तथा तेन प्रकारेण मातापितृमरणं श्रुत्वा, उपलक्षणादात्मनोस्तु तयोनिद्यत्वदुःखावाप्त्यादिकं श्रुत्वा विवेकी दुरभिनिवेशा दुष्टाध्यवसाया वेश्या मनसापि न मानयेत् , किमुत वचनकायाभ्यामित्यर्थः । तथा च श्रूयते श्रीशांतिचरित्रे- इह रत्नपुरं नाम नगरं। तत्र श्रीषोडशजिनेशजीवत्वादत्यद्भुतभाग्यसौभाग्ययुक्तः श्रीषेणो नाम राजा, तस्याभिनंदिता शिखिनंदिता चेति द्वे वल्लभे अभूतां । तस्य च राज्ञो द्वौ कुमारी । तो चोपाध्यायेन पाठितावपि चित्तस्य दुर्निवारत्वात् अनंगवीरस्य च दुर्जयत्वात् गुरुशिक्षा निरस्य निजां प्रसिद्धिं चावगणय्य त्रपाभरं च परि. त्यज्य तन्नगरनिवासिन्यां स्वरूपनिर्जितसुरांगनायां अनंगसेनायां गणिकायामनुरक्तो बभूवतुः। तदा रहसि | SAREERSAX Jain Education Interesse For Private & Personal use only i iiwjainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy