SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशे देशविरति ॥१४५॥ न्याऽपि नागदत्तं तथाविधाडंबरेण स्वगवाक्षाधो निर्गच्छंतं विज्ञाय सद्यः कायोत्सर्ग पारयामास । ततो नृपेण तं जिनलाभ कोहपालमसद्दषणदायकं मत्वा रुष्टेन सता तत्सर्वस्वं गृहीत्वा सेवकेभ्यो हननाज्ञा दत्ता । तदा जीवदयापरेण नागसरि दत्तेन स जीवन्मोचितः । ततो नागदत्तो नागवसुकन्यायाः स्वस्मिंस्तथाविधं तात्त्विकमनुरागं विज्ञाय मातापितविरचिते कृतमहोत्सवेन शुभलग्ने तां परिणीतवान् । ततश्चिरकालं तया सह सांसारिकसुखान्यनुभूय प्रांते सद्गुरुसमीपे मात्म दीक्षां गृहीत्वा सम्यक् संयममाराध्य समाधिना कालं कृत्वा देवपदं प्राप्तः । इति तृतीयव्रते नागदत्तकथानकं । प्रबोधग्रन्थे एवमन्यैरपि भव्यजीवैः परमात्मसंपदमिच्छद्भिरदत्तादानत्यागो विधेयः, अत्र भावना इणमवि चिंतेअव्वं, अदिन्नदाणाओ निच्चविरयाणं । समतिणमणिमुत्ताणं, णमो सया सव्वसाहूणं ॥१॥ इति भावितं तृतीयव्रतं३॥ अथ चतुर्थ स्थूलमैथुनविरमणव्रतंभाव्यते-स्थूलं यन्मैथुनं सुरतं तद्विरमणरूपं यद्तं स्थलमैथुनविरमणव्रतमुच्यते, परस्त्यादिवर्जनरूपमित्यर्थः तच्चैवं ओरालिय वेउव्विय, परदारासेवणं पमुत्तूणं । गेही वए चउत्थे, सदारतुद्धिं पवज्जिज्जा ॥ २४ ॥ व्याख्या--औदारिका क्रियाश्च ये परेषामात्मव्यतिरिक्तानां नरतिर्यकत्रिदशानां दाराः परिणीतसंगृहीतभेदानि कलत्राणि नार्यस्तिरभ्यो देव्यश्च, तासामासेवनमुपभोग प्रमुच्य गेही गृहस्थश्चतुर्थे व्रते स्वदारसंतुष्टि राप्रपद्येत । यथा परदारांस्तथा वेश्यामपि वर्जयन् स्वदारैरेव तुष्येदिति भावः । ननु आवकाणां वैरादिदोषजनकत्वा-1 स्परदारसंसर्गस्तु न युक्तः, परं या नदीनीरवत्सर्वसाधारणाः साधारणस्त्रियस्तदुपभोगे को दोषः इति चेन्मैवं, 5-ॐॐॐ Jain Education Inter For Private & Personal use only jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy