________________
जिनलाभ
परि
प्रकाशे
विरचिते
बारमप्रबोषान्थे ॥१३९॥
|र्णमिव सर्वापदां मूलमस्तीति तं परिर ।" अथ सोऽवदत्-" हे मातः! किमत्र भयं ? यतो जातस्यएकस्मिन् । | दिनेऽवश्य मृत्युर्भवति, अतो यदुक्तं तदुक्तमेव, अथ यद्भाव्यं तद्भविष्यति । " ततो माता पुत्रस्यापन्निवारणाय द्वितीय | वसुसमीपे जगाम । वसुरपि तां प्रणम्य प्रीत्या स्वागतप्रश्नपूर्वकं प्रोवाच-'हे मातरिहागमनेनाद्य त्वया मयि महान् प्रसादो विहितः, अथागमनकारणं वद, किं ते ददामि ?' तदा सापि 'चिरं जीव ' इत्याद्याशीर्वचनपू
देशविरति |कं तं प्रोचे-'हे राजन् ! यथा पुत्रं जीवंतं पश्यामि तथा कृरु' वसुरूचे-'त्वत्सुतो मम सतीर्थ्यत्वादधुः, गु
स्वरूपं
॥१३९॥ रुपुत्रत्वाद्गुरुश्च वर्तते, तमद्य कोद्वेष्टि ?' इति श्रुत्वा' एकं स्ववदनं विना स्वभ्रातरं कोऽपि न द्वेष्टि' इति ब्रुवाणा सा सर्वमपि सुनोदिं निवेद्य, प्रातस्त्वया द्वयोर्मध्ये मत्पुत्रवाक्यं सत्यं कार्यमिति प्रार्थयामास । वसुः प्राह| 'अहं कापि मिथ्यावचनं न ब्रवीमि, ततोऽधुना कूटसाक्ष्ये गुरुवचनविपर्यये च तत्कथं वदेयं?' सा प्रोवाच| हे वत्स ! संप्रत्यमुना विचारेण सृतं, जीवरक्षायाः पुण्यं तेऽस्तु, मृषोक्तेः पापं मेऽस्तु' इति गाढाग्रहाद्वसुभूपस्तद्वचनं मेने । अथ प्रातःसमये वसुभूपे सभायां आगते सतितौनारदपर्वती विवदमानौ तत्र गत्वोच्चैःस्वरेण स्वस्व- | पक्षं निवेदितवंतौ तदा माध्यस्थ्यशालिनः सभ्यलोका वसुं विज्ञापयामासुः-'हे वसो ! सेयं वसुमती त्वयाद्य * सत्यार्थीकृता, यत्रा बालभावतस्त्वं कदापि सत्यव्रतं नामुचः, तथा सत्यस्यैव प्रभावात् देवैरपि सेवकोभूतरिव ते सिंहासनं व्योम्नि धार्यते । तस्मात् हे सत्यपाथोघे ! अधुना सत्योक्त्यानयोर्वादं शमय ।' अथोप्तन्नदुर्मतिसुस्तेषां वचोऽश्रुत्वैव तां स्वप्रसिद्धिं चावगणय्य-'गुरुणा त्वजा मेषा व्याख्याता' इति साक्ष्यं ददौ । ततोऽयं
Jain Education inte
For Private & Personal use only
Visww.jainelibrary.org