SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ RECENT जिनलाभ मरि विरचिते मात्मप्रबोधग्रन्थे ॥१३८॥ प्रकाशे देशविरति खरूपं ॥१३८॥ व्यापाद्य तद्वेदिकोपरि निजं सिंहासनं न्यधात्, तदा लोकः सर्वोऽप्येवमवदत्-' अहो राज्ञः सिंहासनं सत्येप्र-| भावाद्वयोन्नि स्थितं । अमुं राजानं सत्येन देवा अपि सेवंते इति ।' एकदा नारदः प्रीत्या पर्वतकस्य गृहं संप्राप्तः, तदा स विप्रो निजसभायां ऋग्वेदं व्याख्याति स्म । तत्राजैर्यष्टव्यमिति सूत्रे पर्वतेन मेषार्थे प्रोक्ते सति नारदः-16 |' आः शांतं पाप' मित्युक्त्वास्वकौँ पिधाय चोक्तवान्-'हे भ्रातांतेनेव त्वया किमिदमुच्यते ? आवयोगें. रुस्तु तदा अजशब्देन त्रिवार्षिकत्रीहीन् व्याख्यातवानिति ।' अथ पर्वतो गुरुक्तं तमर्थ स्मरत्नपि ' अमीषामंते. वासिनां मयि अविश्वासो मा भूत् ' इति गर्वतो नारदं प्रति बभाषे-हे नारद ! त्वमेव भ्रांतोऽसि तन्मां भ्रांत जल्पसि, यतो मेषार्थभाषिणो गुरोनिघंटुः साक्ष्यस्ति ।' नारदः प्राह-" द्विधा शब्दा:-मुख्यार्थवाचिनो गौणाथैवाचिनश्च । तत्र न जायन्ते इत्यजा इत्येवं गौणार्थमजशब्दमत्र गुरुरुक्तवान् , न तु मुख्याथें । यदि पुनर्धीमतां निघंटक्त्यैव शब्दार्थःप्रमाणं स्यातर्हि गुरुः किमर्थ क्रियते ? तस्मात् हे पर्वतक! धर्मोपदेशकं गुरुं एतां धार्मिकी श्रुतिं च लुंपन त्वं स्वीय लोकद्वयं लुपसि ।" ततः पर्वतः सक्रोधं प्राह-" भोः किमनेन वृथा शुष्कवादेन ? आ| वयोः स्वस्वपक्षव्यलीकत्वे जिह्वाछेदः पणोऽस्तु । अत्र प्रमाणं त्वावयोः सहाध्यायी वसुपो भवतु ।” एतत् | श्रुत्वा नारदः सत्यवादित्वादक्षोभः सन् ओमित्युक्त्वा केनापि कार्येण पुरमध्य ययौ । तदा पुत्रस्नेहविह्वला ज-14 ननी रहसि पर्वतकं प्रोचे-" है वत्स! त्वयाऽसावात्मनाशकः पणो विहितो यतो मयापि त्वरिपतुः सकाशादजा बीहय इत्येवार्थः श्रतोऽस्ति, नान्यः तस्मादधुनापि नारदमाकार्य तदसत्यं वचः क्षमयस्व । मदो हि रोगाणामजी-10 Jain Education Interie For Private & Personal use only I w w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy