________________
सरि
खाप
हैं मणवयणकायसुद्धीए । सम्बजियाणं हिंसा, चत्ता एवं विचिंतिजा ॥ १ ॥ इति भावितं प्रथमं व्रतं १ । अथ द्विजिनलाभ- तीयं स्थूलमृषावादविरमणव्रतं भाव्यते-स्थूलो यो मृषावादोऽसत्यजल्पनं तस्माद्विरमणं निवृत्तिस्तद्रूपं यद्वतं तत्स्थूलमृषावादविरमणव्रतमुच्यते, कन्यालीकादिनिवृत्तिरूपमित्यर्थः । तथाहि-कन्नागोभूअलियं, नासावहारं ||
द्वितीय विरचिते
प्रकाशे |च कूडसंक्खिनं । थूलमलीअं पंचह, चएइ सुहुमं पि जहसत्ति ॥ १० ॥ व्याख्या--श्रावकः स्थूलं परिस्थूलवस्तु-18 देवविरति आत्मप्रबोधग्रन्थे|
विषयमतिदुष्टाध्यवसायसंभवमलीकं मृषावादं पंचधा त्यजति । तथाहि-कन्यालीकं १ गवालीकं २ भुवलीकं ३ न्यासापहारः ४ कूटसाक्ष्यं च ५। तत्र निर्दोषामपि कन्यां विषकन्येयमित्यादि वदतः कन्यालीकं १ । तथा बहु-15 ॥१३३॥ क्षीरामपि गामपक्षीरां वदतो, अल्पक्षीरां वा बहुक्षीरां वदतो गवालीकं २ । परसत्कामपि भुवमात्मादिसत्कार
वदतो भुवलीकं ३ । एतानि च सर्वद्विपदचतुष्पदविषयालीकानामुपलक्षणानि बोध्यानि । ननु यद्येवं तर्हि सर्व ६ संग्रहार्थ द्विपदादिग्रहणमेव कस्मान्न कृतं ? इति चेदुच्यते-कन्याद्यलीकानां लोकेऽतिगर्हितत्वाद्विशेषेण वर्जना-13
थं तदुपादानमिति न दोषः । तथा न्यासस्य स्थापनिकाया अपहरणमपलपनं न्यासापहारः अस्य चादत्तादान-151 रूपत्वेऽपि अपलापवचनप्राधान्यान्मृषावादे पाठः । तथा लंचादिलोभेन मत्सराद्यभिभूतत्वेन वा प्रमाणीकृतमप्यर्थमन्यथा स्थापयतः कूटसाक्ष्य, अस्य च परकीयपापदृढीकरणविशेषात्पूर्वेभ्यो भेदः । एवं स्थूलालीकनिषेधमुक्त्वा गृहिणां सूक्ष्मालीकयतनामाह-सुहुमंपि त्ति मूक्ष्ममपि अल्पवस्तुविषयमपि अलीकं यथाशक्ति त्यजति । सति निर्वाहे सूक्ष्ममप्यलीकं न ब्रूयात् , अनिर्वाहे पुनस्तरतमयोगेन यतनां कुर्यादिति गाथार्थः । अथसत्यव्रतस्य प्र-1
ALSEX
For Private & Personal Use Only
T
Jain Education Inter
ww.jainelibrary.org