________________
आत्म
व हिंसायाः फलं ज्ञेयं । अथैतद्वतमेव दृष्टांतेन वर्ण्यते-जे य संसारज दुवं, मोत्तुमिच्छंति जंतुणो । अणुकंपा निचं, सुलसुब्व हवंति ते॥११॥ स्पष्टार्थ । इह सुलसकथा चैव-राजगृहनगर्यां कालिकसूकरिकनामा सौनि
द्वितीय को वसति, स च स्वज्ञातीयगृहपंचशतीमध्ये महत्तरः, तस्य सुलसनामकः पुत्रः, म चाभयकुमारमंत्रिसंसर्गण प्रकाशे विरचिते
दयापरः श्रावको जातः, तत्पिता कालिकसकरिकस्तु नित्यं पंचशतमहिषान्मारयति स्म । स च श्रेणिकेन निवा- देशविरति र्यमाणोऽपि अभव्यत्वात्तद्धान्न न्यवर्तत । ततः केवलपापनिभृतपिंडः समुत्पन्नदुर्लेश्यो मृत्वा स सप्तमं नरकं
खरूप प्रवाशान्य TAIMगतः, तदा स्वज्ञातीयैः संभूय सुलसाय प्रोक्तं-' अथ त्वं पितुः पदं गृहाण, कुटुंबपोषणं च कुरु ।'
॥१३२॥ प्राह-'कथं करोमि ?।' तैरुक्तं-'कुलक्रमागतां प्रत्यहं पंचशतमहिषमारणक्रियां समाचर ।' सुलसेनोक्तं-'ईट-11 ग्जीववधेनार्जितं धनं यूयं सर्वेऽपि भुंक्थ, तज्जन्यं पापं तु मयैकेनैव भोक्तव्यं स्यात् । तदा ते पाहुः-'पापं विभज्य लास्यामः ।' ततस्तेषां प्रतिबोधाय सुलसेन कुठारप्रहारेण स्वचरणमेव मनाक छित्वाऽऽक्रंदनं कुर्वता
प्रोक्तं-'मम महती वेदना जायते, तां सद्यो विभज्य गृहीत ।' तैरुक्तं-' वेदनाविभजनेऽस्मत्सामर्थ्य नास्ति ।' 8 सुलसः प्राह- यदि एतावत् मामर्थ्यमपि युष्मासु नास्ति, तर्हि नरकहेतुमनेकमहिषवधजन्यं पापं कथं विभज्य |
लास्यथ ।' तदा ते मर्वेऽपि मौनमाधाय स्थिताः। ततः सुलमः सर्वमपि स्वकुटुंबं प्राणिवधान्निवार्य सद्व्यवहारेण |
तत्पालनं कुर्वन् यावज्जीवं शुद्धं श्राद्धधर्ममाराध्य स्वर्गभाग जातः। इति प्रथमव्रताराधने सुलसदृष्टांतः । एवमन्यैभारपि सद्धर्ममूलं सर्वार्थसिद्धयमुकूलं एतव्रतं प्रयत्नतः सेवनीयं । अत्र भावनागाथा-धन्ना ते णमणिज्जा, जेहिं
SAGACASSAUKARIES
Jain Education Inteme
For Private & Personal Use Only
ww.jainelibrary.org