SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ जिनलाभ परि विरचिते खरूपं प्रबोधनान्ये सादिभ्यो व्यतिरिक्त स्थावरादौ तस्य यतना भवति, न तु निर्दयत्वं । अयं भावः-मया हि संकल्पतो निरप द्वितीय राधनसवध एवं प्रत्याख्यातो नान्यत्किचिदिति विचिंत्य श्राद्धः पृथ्व्यादीनां तथारांभतस्त्रसादीनां निःशंकतयो प्रकाशे | पमई न विदधाति, किंतु यदि निर्वहति तदा स्थावरादीनपि न हंति । अनिर्वाहे तु धन्याः खल्वमी सर्वारंभ-18 देशविरति मुक्ताः साधवो मम तु महारंभमनस्य क किल मोक्ष इति सदयहृदयत्वेन सशंक एव तत्र प्रवर्तते । उक्तं चवजह तिवारंभ, कुणइ अकामो अनिव्वहंतो य । थुणइ निरारंभजणं, दयालुओ सव्वजीवेसु ॥१॥त्ति । न चानियमिते वस्तुनि केयं यतनेति वाच्यं, यतनां विना प्राणातिपातविरमणस्य फलाभवात् । यतो व्रतं पुण्यार्थमाद्रियते न केवलं स्वोचरितनिर्वाहाय, पुण्यं च मनः-परिणामाद्भवति, स च यदि स्थावरादिष्वपि निर्दयस्तदा सर्वत्रापि ताश एव, जीवसामान्यात, ततोऽनियमितेष्वपि स्थावरादिषु यतनां कुर्यादिति । उक्तं च-जं जं घर रं, कुणह गिही तत्थ तत्थ आरंभो। आरंभे विहु जयणं, तरतमजोएण चिंतेइ ॥१॥ तरतमजोएण त्ति| अल्पारंभसाध्ये कार्ये न महारंभं प्रयुक्त, बहुसावध वा कार्यमुत्सृज्याल्पसावद्यमेव तत्कुरुते इति तरतमयोगः । अथान्वयव्यतिरेकाभ्यामहिंसायाः शुभोत्तरकालता दयते-यो रक्षति परजीवान , रक्षति परमार्थतः स अत्मानं । यो हत्यन्यान् जीवान् , स हंति नर आत्मनात्मानं ॥ ९॥ अथान्वयव्यतिरेकाभ्यामहिंसायाः फलं दयतेसुखसौभाग्यबलायु-धीरिमकात्यादिफलमहिंसायाः। बहुरुक्शोकवियोगा, अबलत्वभीत्यादि हिंसायाः ॥१०॥ उपलक्षणमेतत् , तेन विभवस्वर्गादिकमपि यद्यद्रमणीयं तत्तत्सर्वमहिंसायाः फलं, यत्तु नरकनिपाताद्यनिष्टं तत्स JainEducation intern For Private & Personal Use Only T ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy