________________
जिनलाभ
परि विरचिते
खरूपं
प्रबोधनान्ये
सादिभ्यो व्यतिरिक्त स्थावरादौ तस्य यतना भवति, न तु निर्दयत्वं । अयं भावः-मया हि संकल्पतो निरप
द्वितीय राधनसवध एवं प्रत्याख्यातो नान्यत्किचिदिति विचिंत्य श्राद्धः पृथ्व्यादीनां तथारांभतस्त्रसादीनां निःशंकतयो
प्रकाशे | पमई न विदधाति, किंतु यदि निर्वहति तदा स्थावरादीनपि न हंति । अनिर्वाहे तु धन्याः खल्वमी सर्वारंभ-18
देशविरति मुक्ताः साधवो मम तु महारंभमनस्य क किल मोक्ष इति सदयहृदयत्वेन सशंक एव तत्र प्रवर्तते । उक्तं चवजह तिवारंभ, कुणइ अकामो अनिव्वहंतो य । थुणइ निरारंभजणं, दयालुओ सव्वजीवेसु ॥१॥त्ति । न चानियमिते वस्तुनि केयं यतनेति वाच्यं, यतनां विना प्राणातिपातविरमणस्य फलाभवात् । यतो व्रतं पुण्यार्थमाद्रियते न केवलं स्वोचरितनिर्वाहाय, पुण्यं च मनः-परिणामाद्भवति, स च यदि स्थावरादिष्वपि निर्दयस्तदा सर्वत्रापि ताश एव, जीवसामान्यात, ततोऽनियमितेष्वपि स्थावरादिषु यतनां कुर्यादिति । उक्तं च-जं जं घर
रं, कुणह गिही तत्थ तत्थ आरंभो। आरंभे विहु जयणं, तरतमजोएण चिंतेइ ॥१॥ तरतमजोएण त्ति| अल्पारंभसाध्ये कार्ये न महारंभं प्रयुक्त, बहुसावध वा कार्यमुत्सृज्याल्पसावद्यमेव तत्कुरुते इति तरतमयोगः । अथान्वयव्यतिरेकाभ्यामहिंसायाः शुभोत्तरकालता दयते-यो रक्षति परजीवान , रक्षति परमार्थतः स अत्मानं । यो हत्यन्यान् जीवान् , स हंति नर आत्मनात्मानं ॥ ९॥ अथान्वयव्यतिरेकाभ्यामहिंसायाः फलं दयतेसुखसौभाग्यबलायु-धीरिमकात्यादिफलमहिंसायाः। बहुरुक्शोकवियोगा, अबलत्वभीत्यादि हिंसायाः ॥१०॥ उपलक्षणमेतत् , तेन विभवस्वर्गादिकमपि यद्यद्रमणीयं तत्तत्सर्वमहिंसायाः फलं, यत्तु नरकनिपाताद्यनिष्टं तत्स
JainEducation intern
For Private & Personal Use Only
T
ww.jainelibrary.org