SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चिनलाभ मरि विरचिते मात्मप्रबोधान्ये ॥१३०॥ शेषकर्मप्रवृत्तेः। एवं च स्थावरजीवहिंसाया अनियमेन विंशतिमध्याहशविशोपकापगमे स्थिता दशविशोपका अहिं द्वितीय सा, ततो नियमितो यः स्थूलपाणिवधः स दूधा-संकल्पजश्चारंभजश्व, तत्राद्यो मारयाम्येनमिति मनासंकल्पा प्रकाश ज्जायते. द्वितीयस्तु कृषिगृहाद्यारंभेषु प्रवत्तनाज्जायते। तत्रा देशविरति जात् , तद्वयतिरेकेण तस्य शरीरकुटुंबाद्यनिर्वाहात् । एवं चारंभजहिंसाया अनियमेन दशमध्यात्पंचविशोपका- खरूप | पगमे स्थिता पंचविशोपका अहिंसा । ततो नियमितो यः संकल्पजवधः सोऽपि द्वेधा-सापराधनिरपराधभेदात् ॥१३०॥ तत्रासौ सापराधस्य चौरजारादेः संकल्प्यापि वधं न वर्जयाते, निरपराधस्य तु संकल्प्य वधं न करोति, एवं च। सापराधहिंसाया अनियमेन पंचानां मध्याद तृतीयविशोपकापगमे स्थिता अर्द्धतृतीयविशोपकाहिंसा । ततो | नियमितो यो निरपराधवधः सोऽपि द्विविधा-सापेक्षनिरपेक्षभेदात्तत्रापेक्षा आशंका, तत्सहितः सापेक्षः शंका- 13 स्थानमित्यर्थः, तद्विपरीतस्तु निरपेक्षः, तत्र श्राद्धः सापेक्षस्य हिंसांन वर्जयति, निरपेक्षस्य तु हिंसां न करोत्येव । | इदमत्र तात्पर्य-कोऽपि राज्यायधिकारी पुमान् प्रतिपन्नद्वादशव्रतोऽपि स्वमर्मज्ञत्वात् शंकास्थानस्य कस्यचित्पुंसो निरपराधस्यापि वधं न निषेधयति, राजा वा कश्चिद्रिपुपुत्रस्यानपराधिनोऽपि वधं न वर्जयतीति । एवं च सापेक्षहिंसाया अवर्जनेनार्द्धतृतीयमध्यात्सपादविशोपकापगमे सति श्रावकाणां शेषा सपादविशोपकमात्रा दया| भवतिती तत्त्वं । उक्तंच-साहू वीसं सरे, तससंकप्पावराहसाविक्खे । अद्धद्धओ सवाओ, विसोअओ पाणअइवाए ॥१॥त्ति । ननु नियमितस्थानेभ्योऽन्यत्र श्रावको यथेच्छं जीववधं विधत्तामिति चेदुच्यते-उक्तेभ्यस्त्र. ॐAAAAAACARE Jain Education Intem For Private & Personal use only ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy