________________
जिनलाभवरि
विरचिते
आत्मप्रबोधग्रन्थे ॥१२९ ।।
Jain Education Interna
In
रिग्रहेभ्यः स्थूलेभ्यो विरमणानि पंचाणुव्रतानि । तथा दिपरिमाण १ भोगोपभोगमाना २ नर्थदंडविरमणानि ३ त्रीणि गुणव्रतानि । तथा सामायिक १ देशावकाशिक २ पौषधा ३ तिथिसंविभागा४ ख्यानि चत्वारि शिक्षावनानि । सर्वमीलने हि जातानि द्वादश व्रतानीति गाथार्थः इयमत्र भावना सम्यक्त्वलाभानंतरं गृहस्थः प्राणातिपाताद्यारंभनिवृत्तेः सद्गतिप्रापकत्वादीन् गुणान् जानन् सन् द्वादश व्रतानि गृह्णीयात् तेषु प्राणिवधविरमणव्रत सर्वसारत्वात् श्रीजिनेंद्रैः प्रथमं निर्दिष्ट, प्राणिनां वधाद्विरमणं प्राणिवधविरमणं, प्राणातिपातविरमणम हिंसेति यावत् । तत्र जीवद्रव्यस्यामूर्त्तत्वेन हिंसाऽनर्हत्वात् सर्वस्य भूतानां दशानां प्राणानां विनाशनं हिंसोच्यते । उक्तं च-पंचेंद्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्ता-स्तेषां वियोगीकरणं तु हिंसा ॥ १ ॥ तद्विपरीता स्वहिंसा, तद्रूपं यद्वनं तदहिंसाव्रतमुच्यते । अस्य च सर्वव्रतानां धुरि पाठो युक्त एव, जैनधर्मस्य जीवदया मूलत्वात् । यदाहुः- इकं चित्र इत्थ वयं निहिं जिणवरेहि सव्वेहिं । पाणा - वायविरमण, अवसेना तस्स रक्खट्ठा ॥ १ ॥ इयं हि संपूर्णविंशनिविशोषकप्रमिताऽहंसा साधोर्भवति । श्रावकस्य तु सपादविशोषक मात्रैवावगंतव्या । तथाहि - थूला सुहुमा जीवा, संकप्पारंभओ अ ते दुबिहा । सवराहनिरवराहा, सविता चैव निरविक्खा ॥ ९ ॥ अयमर्थः - प्राणिबंधोद्वेषा स्थूलसूक्ष्मजीव भेदात्, तत्र स्थूला द्वींद्रियादयः, सूक्ष्माचात्र यादरैकेंद्रियाः, न तु सूक्ष्मनामकर्मोदयवर्त्तिन एकेंद्रियाः, तेषां शस्त्रादिप्रयोगेण वधाभावात् । तत्र गृहस्थानां हि स्थूलप्राणिवधान्निवृत्तिः स्यात्, न तु सूक्ष्मवधात् पृथ्वीजलादिबधेनैव तेषां पचनपाचनाद्य
For Private & Personal Use Only
"
द्वितीय
प्रका
देशविरति
स्वरूपं ॥१२९॥
www.jainelibrary.org