SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रकाशे विरतिं वरीतुं नोत्सहते स प्राणी सर्वभ्रष्टो मा भूवं, सर्वनाशे जायमाने यत्तल्लाभोऽपि श्रेयानेवेति विचिंत्य देश-15 जिमलामसरि 18| विरतिं प्रतिपद्यते । उक्तलक्षणप्रतिबंधककारणाभावे तु सर्वविरतिमेव प्रतिपद्यते इत्यर्थः । यदावश्यकचूर्णिः-वि.8 द्वितीय विरचिते सयसुहपिवासाए, अहवा बंधवजणाणुराएण । अचयंतो बावीसं, परीसहे दुस्सहे सहिउं ॥ १ ॥ जइ न करेइ देशविरति आस्म- विसुद्धं, सम्मं अइदुक्करं तवचरणं । तो कुजा गिहिधम्म, न य बज्झो होइ धम्मस्म ॥ २॥ इति, अयं हि देशप्रबोधग्रन्थे विरतेः प्रतिपत्ता श्रावको जघन्यादिभेदात्रिविधः, तथाहि-जघन्यो १ मध्यम २ उत्कृष्टश्च ३ । तत्र यः प्रयोज- ॥१२८॥ ॥१२८॥ नमंतरेण स्थूलहिंसादिकं न करोति, मद्यमांसाद्यभक्ष्यवस्तूनि परित्यजति, नमस्कारमहामंत्रं धारयति, नमस्कार महितं च प्रत्याख्यानं करोति, म जघन्यः श्रावको बोध्यः । तथा यो धर्मयोग्यगुणाप्तो भवति, षडावश्य| कानि च सर्वदा समाचरति, द्वादश व्रतानि च धारयति, स सदाचारवान् गृहस्थो मध्यमः श्रावको योध्यः २। तथा यः सचिताहारं वर्जयति, एकासनं (काशनकं ) च करोति, ब्रह्मचर्य च पालयति स उत्कृष्ट श्रावको बोध्यः | |३ । उक्तं च-आउद्दिथूलहिंसाइ, मजमसाइ चाइओ । जहन्नो सावओ वुत्तो, जो नमुक्कारधारओ॥१॥ धम्मजु ग्गणाएन्नो, छक्कम्मो बारसावओ। गिहत्थो य मयायारो, सावओ होइ मज्झिमो ॥ २॥ उक्कोसेणं तु सट्टो उ, है। सचित्ताहारवजओ। एगासणगभोइ य, बंभयारी तहेव य ॥३॥ इति अथ द्वादशवतलक्षणदेशविरतिस्वरूपं नि-18 रूपयितुं तावत्तन्नामान्यभिधीयते-पाणिवह १ मुसावाए २ अदत्त ३ मेहूण ४ परिग्गहे चेव ५। दिसि ६ भोग ७ दंड ८ समई ९. देसे १० तह पोमह ११ विभागो १२॥ ८॥ व्याख्या-प्राणिवधमृषावादादत्तादानमैथुनप Jain Education Inter For Private & Personal use only wjainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy