________________
परि
इत्युच्यते, तस्मादुःखादीक्षयरूपा सत एव जीवस्यावस्था निर्वाणमिति स्थितं ५ । तथा अस्तिपुनर्मोक्षस्योपायः बिनलाम
| सम्यक साधनं सम्यग्दर्शज्ञानचारित्राणां मुक्तिसाधकतया घटमानत्वात् । तथाहि-मिथ्यात्वाज्ञानप्राणिहिंसा-5 प्रथमः विरचिते
है दिर्दुष्टहेतुसमुदायो यदि सकलमपि कर्मजालं समुत्पादयितुं समर्थोऽस्ति, ततस्तद्विरोधितया सम्यग्दर्शनाद्यभ्यासः | आत्म- सकलकर्मनिर्मूलनाय समर्थः स्यादेव । न चैवं मिथ्यादृष्टिना विहितोऽप्युपायो मुक्तिसाधको भविष्यतीति वाच्यं,
सम्यक्त्व प्रबोधान्थे तस्य मिथ्यात्विकृतोपायस्य हिंसादिदोषकलुषितत्वेन संसारकारणत्वादिति, अनेनापि मोक्षोपायाभावप्रतिपा-15
खरूप ॥१२॥
॥१२२॥ दकदुर्णयस्तिरस्कृतः ६ । एतानि जीवास्तित्वादीनि षट् सम्यक्त्वस्य स्थानानि प्रोक्तानि । सम्यक्त्वमेषु मत्स्वेव भवतीति भावः । अत्र च प्रतिस्थानकमात्मादिसिद्धये बह वक्तव्यमस्ति, तत्तु नोच्यते ग्रंथगहनताप्रसंगादिति उक्तं सप्तषष्टिभेदैः सम्यक्त्वं । किं चेह ये भव्यांगिनो वस्तुमात्र सिद्धौ परस्परसापेक्षं कालादिपंचकं कारणतया
प्रमाणयंति तेषामेवैतादृक्सद्भूतसम्यक्त्वरत्नस्वामित्वं भवति, नान्येषामेकांतवादिनां । यदुक्तं-कालो १ सहाव MR नियई ३ पुवकयं ४ पुरिसकारणे ५ पंच । समवाए सम्मत्तं, एगंते होइ मिच्छत्तं ॥ १ ॥ ति' इत्थं स्वरूपं
मरूप-निरूपकं चित्रगुणं पवित्रं सम्यक्त्वरत्नं परिगृह्य भव्या, भजंतु दिव्यं सुखमक्षयं च ॥ १॥ प्रवच|नसारोद्धारा-द्यनुसारेणैष वर्णितो मयका। सम्यक्त्वस्य विचारो, निजपरचेताप्रसत्तिकृते ॥ २ ॥ ॥ इति श्रीजिनभक्तिसूरींद्रचरणांभोजमधुकृन्निभैः श्रीजिनलाभसूरिभिः संगृहीते आत्मप्रबोध
ग्रंथे सम्यक्त्वनिर्णयो नाम प्रथमः प्रकाशः समाप्तः॥ श्रीरस्तु ॥
Jain Education inte
For Private & Personal use only
THdww.jainelibrary.org