________________
खरू
| शास्त्रार्थ च प्रामोति। न चैतयुक्तमतिप्रसंगात्। एतेन बौद्धसिद्धांतध्वांतमपध्वस्त २ तथा स पुनर्जीवो मिथ्या जिनलाभ
स्वाविरतिकषायादिबंधहेतुयुक्ततया तत्तत्कर्माणि करोति निष्पादयति, अन्यथा प्रतिप्राणिप्रसिद्धविचित्रसुख- प्रथमः सरि
प्रवाशे | दुःखाद्यनुभवस्यानुपपत्तेः । तथाहि-लोके विचित्रंसुखं दुःखं वा जीवनानुभूयते, न चायं विचित्रसुखदुःखानुभावो में
सम्यक्त्व |नि तुकोऽस्ति, कुतः ? सर्वदा एतत्सद्भावस्थाभावप्रसंगात्, तस्मादस्य सुखदुःखानुभवस्य कारणं स्वकृतं कर्मैवर बोचान्ये | न त्वन्यदिति सिद्धो जीवः कर्मणां कर्ता इति, अनेन कापिलमतकल्पनानिरस्ता। नन्वयं जीवः सर्वदा सुखाभि- ॥१२०॥ ॥१२०॥ लाष्येवास्ति न तु कदाप्यात्मनो दुःमभिलषति, ततो यद्यमौ स्वयमेव कर्मणां कर्ता तहिं कथं दुःखफलदानि है
Pकर्माणि करोतीति ? उच्यते-यथा हि रोगी रोगनिवृत्तिमिच्छनपि रोगाभिभूतत्वादपथ्याक्रियासमुद्भवं भावि
कष्टं जानन्नपि चापथ्यक्रियामासेवते, तद्वदेषोऽपि जीवो मिथ्यात्वाद्यभिभूतत्वात्कथंचिनानन्नपि दुःखफलदानि 8 कर्माणि करोतीति न कश्चिद्दोषः। तथा सजीवः कृतं स्वयं निष्पादितं शुभाशुभं कर्म वेदयति स्वयमेवोपभुक्त
अनुभव १ लोका २ गमप्रमाणत ३ स्तथैवोपपद्यमानत्वात् । तथाहि-यदि स्वकृतकर्मफलभोक्तृत्वं जीवस्य नांगी-12 | क्रियतेतहि सुखदुःखानुभवकारणस्य सातासातवेदनीयकर्मण उपभोगोऽपि न स्यात् । तथा च सति जीवस्य 13 सिद्धाकाशयोरिव सुखदुःखानुभवोऽपि न स्यात्, सुखदुःखानुभवः प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धः, तस्मादभव प्रमाणतो जीवस्य स्वकृतकर्मफलभोक्तृत्वं निष्पन्न । तथा लोकेऽप्येष जीवः प्रायो भोक्ता सिद्धः, यतः सुंखिनं | कंचित्पुरुषं दृष्ट्वा लोके वक्तारो भवंति-पुण्यवानेष यदित्थं सुखमनुभवतीति । तथागमेषु जैनेषु इतरेषु च जीवो
HORUSSSSSSSS43
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org