SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ जिनलाभ-मा परि ऽसि ? अभ्यासेन हि अस्मादधिकमपि कृत्यं किमपि दुष्करं नास्ति । अन्यच्च-न दुकर अंबयलंबितोडणं, न प्रथम मादुकरं सरिसवनच्चियाई । तं दुकरं त च महाणुभावं, जं सो मुणी पमयवर्णमि बुच्छो ॥१॥] सुकरं नर्तन मन्ये,15 प्रकाश विरचिते सुकरं लुंबिकत्तन । स्थूलभद्रो हि यच्चक्रे-ऽशिक्षितं तत्तु दुःकरं ॥ २ ॥' इति । पुनरपि सा प्रोचे-' शकडालम || सम्यश्व बारम | त्रिपुत्रः श्रीस्थूलभद्रो द्वादश वर्षाणि मया साई पुरा भोगान् भुक्त्वा पश्चाद्गृहीतचारित्रोऽत्रैव चित्रशालायां स्वरूप प्रबोधग्रन्थे शुद्धशीलभान स्थितः, तदानीं यदेकैकमपि विकारकारणमन्यस्य लोहमयशरीरस्यापि पुसो व्रतनाशकारकं स्यात्,5 ॥११६॥ ४ तानि सर्वाण्यपि षड्रसभोजन १ चित्रशालानिवास २ यौवनवयो ३ जलदागमकाल ४ प्रभृतिविकारकारणानि तं महामुनि गिरिं सिंहस्फाला इव क्षोभयितुमक्षमाणि बभूवुः, तथा तस्मिन् मुनीश्वरे मदीया हावभावादिविकारा अपि पानीये प्रहारा इव विरागिणि हारा इव निरर्थकता भेजुः, [ यदुतं वेश्या रागवती सदा तदनुगा षड्भी रस जनं, शुभं धाम मनोहरं नववपुर्नव्यो वयःसंगमः।। कालोऽयं जलदागमस्तदपि यः कामं जिगायादरात् तं है। वंदे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुति ॥ १ ॥ तथा पुनर्निजव्रतमक्षतं रक्षितुमिच्छन्मानवो यत्र स्त्रीसमीपे | | एकमपि क्षणं स्थातुं न समर्थस्तत्र श्रीस्थूलभद्रो भगवान् अक्षतव्रतः सन् सुखेन चतुर्मासी तस्थौ । अत किं बहु वर्ण्यते ? श्रीस्थूलभद्रसमोऽतिदुष्करकार्यकर्ता क्षितौ कोऽपि नरो नास्तीति ।” अथैवं स्थूलभद्रमुनेवर्णनं निशम्य प्रतिबुद्धो रथिकः कोशां पुनः पुनः नत्या स्तुत्वा च त्वयाहं संसारावधौ निमज्जन रक्षितः इत्यादि वदन् सद्यो गुरुपाचे गत्वा व्रतं जग्राह । कोशापि निजसम्यक्त्वरत्नयुक्ता सतीचिर श्राद्धधर्म प्रपाल्य सदगतिभाग्बभूव ।। R %ALGANGANAGAGARIKA Jain Educaton inte For Private & Personal Use Only O w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy