________________
प्रथमा
सरि
जीवं षभियतनाभिः सम्यत्क्वादिधर्ममाराध्य प्रांते संयमं प्रपाल्य धनपालो देवत्वं प्रासः । इतियतनासु धन-18 बिनलाभ
| पालवृत्तांतः। एतेन व्याख्याता षड्विधापि यतना । अथ षडाकारा व्याख्यायंते-राजाभियोग इत्यादि, तत्राविरचिते :भियोजनमनिच्छतोऽपि व्यापारणमभियोगः, राज्ञो नृपतेरभियोगो राजाभियोगः । एतावता सम्यत्क्ववतो 8
सम्यक्त्व बात्म
यत् कार्य प्रतिषिद्धं तन्नपाग्रहकारणवशादिच्छां विना द्रव्यतः समाचरन्नपि भव्यजनः कोशावेश्यादिरिव सम्य प्रबोधग्रन्थे त्ववादिधर्म न नाशयति । कोशावृत्तांतस्त्वयं-"पाटलीपुरनगरे पुरा श्रीस्थूलभद्रमुनिपार्श्वे गृहीतसम्यक्त्वमूल- ॥११॥
द्वादशवता कोशा नाम वेश्या परिवसति स्म । सा चैकदा रथिकोपरि तुष्टेन भूपेन तस्मै दत्ता । ततः सा कोशा-| तमंतःकरणेऽनिच्छन्त्यपि नृपादेशवशादंगोचकार । परं तस्य रथिनोऽग्रे सर्वदा स्थलभद्रमुनि वर्णणामास । तथाहि। |-संसारेऽस्मिन् समाकीणे, बहुभिः शिष्टजंतुभिः । स्थूलभद्रसमः कोऽपि, नान्यः पुरुषसत्तमः ॥ १॥ इति ।'
एतत् श्रुत्वा सार थिस्तस्या रंजनार्थ गृहोद्याने गत्वा तया सह गवाक्षे उपविश्य स्वविज्ञानं दर्शयामास । तदि६ स्थं-पूर्व स्ववाणेनाम्रलंबिकां विव्याध, ततोऽन्यबाणेन तं पाणं तमपीतरबाणेनेत्येव स्वहस्तपर्व बाणश्रेणी कृत्वा-| है आम्रलंपिकां करेणाकृष्य तस्यै दत्त्वा तत्संमुखं ददर्श। ततः सा कोशाप्यधुना मे विज्ञानं पश्येत्युक्त्वा स्थालमध्ये
एकं सर्षपराशिं कृत्वा तत्र पुष्पाच्छादितां सूची विन्यस्य तदुपरि देवीव चारुगत्या नृत्यं चकार, परं न सूचीमुखेन पादयोर्विद्धा, न च सर्षपराशिरपि मनार विकीर्णः । तत इत्थं तस्याश्चातुर्य विलोक्य स प्राह-हे सुभगेऽहम* मुना तव विज्ञाने तुष्टोऽस्मि, वदत्वं, किं तुभ्यं ददामि?।' सा जगार-'भो मया किं दुष्करं विहितं ? यत्वं रंजितो
RA-%
NAGAUCARNAGARICA
in Educatante
For Private & Personal use only
V
w.jainelibrary.org